________________
सत्त विमाणसयाइं चउसु वि एएसु कप्पेसु।। एक्कारसुत्तरं हेट्ठिमेसु सत्तुत्तरं सयं च मज्झमए। सयमेगं उवरिमए, पंचेव अणुत्तर विमाणा।।
संस्कृत-छाया प्रश्न-कति भगवन् पृथिव्यः प्रज्ञप्ताः?
उत्तर-गौतम! सप्त पृथिव्यः प्रज्ञप्ताः तद्यथा-रत्नप्रभा यावत् तमस्तमा।
प्रश्न-अस्यां भगवन्! रत्नप्रभायां पृथिव्यां कति निरयाऽऽवास शतसहस्राणि प्रज्ञप्तानि?
उत्तर-गौतम! त्रिंशद् निरयाऽऽवास शतसहस्राणि प्रज्ञप्तानि। गाथा :
त्रिंशच्च पंचविंशतिः पंचदश दशैव च शतसहस्राणि । त्रीणि एक पंचानं पंच एवानुत्तरा निरया।
प्रश्न-कियन्ति भगवन्! असुर कुमारावास शतसहस्राणि प्रज्ञप्तानि?
उत्तर-एवं :चतुः षष्ठिः असुराणां चतुरशीतिश्च भवति नागानाम्। द्वासप्ततिः सुवर्णानां वायु कुमाराणां षण्णवतिः।। द्वीप-दिग्-उदधीनां विघुत्कुमारेन्द्र स्तनिताऽग्नीनाम्। षण्णामपि युगलकानां, षट्सप्ततिः शतसहस्राणि।।
प्रश्न-कियन्ति भगवन्! पृथिवीकायिकावास शतसहस्राणि प्रज्ञप्तानि?
उत्तर-गौतम! असंख्यति पृथिवीकायिकावास शतसहस्राणि प्रज्ञप्तानि। यावद् असंख्येयानि ज्योतिषिक विमानावास शतसहस्राणि प्रज्ञप्तानि।
प्रश्न-सौधर्मे भगवन! कल्पे कियन्तो विमानावास प्रज्ञप्ताः?
उत्तर-गौतम! द्वात्रिंशद् विमानावासा शतसहस्राणि प्रज्ञप्तानि। एवं :
द्वात्रिंशद्-अष्टविंशतिर्वादशाष्ट-चत्वारि शतसहस्राणि। पंचाशत्-चत्वारिंशत् षट् च सहस्राणि सहस्रारे।। आनत प्राणतकल्पे चत्वारि शतानि आरणाच्युते त्रीणि।
सप्तविमान शतानि चतुष्वपि एतेषु कल्पेषु ।। ४ श्री जवाहर किरणावली