________________
लोकान्त - स्पर्शना
प्रश्न - लोयंते भंते! अलोयंतं फुसइ, अलोयंते वि लोयंतं
फुसइ ?
उत्तर - हंता, गोयमा ! लोयंते अलोयंतं फुसइ, अलोयंते वि लोयंतं फसइ ?
प्रश्न- तं भंते! किं पुट्ठं फुसइ, अपुट्ठं फुसइ ।
उत्तर- जाव-नियमा छद्दिसिं फुसइ ।
प्रश्न- दीवंते भंते! सागरंतं फुसइ, सागरंते वि दीवंतं फुसइ ? उत्तर - हंता, जाव-नियमा छद्दिसिं फुसइ ।
प्रश्न- एवं एएणं अभिलावेणं उदंते पोयंतं फुसई, छिदन्ते दूसंतं, छायंते आयवंतं?
उत्तर - जाव-नियमा छद्दिसिं फुसइ ।
संस्कृत-छाया
प्रश्न- लोकान्तो भगवन् ! अलोकान्तं स्पृशति ? अलोकान्तोऽपि लोकान्तं स्पृशति ?
उत्तर - हन्त, गौतम! लोकान्तोऽलोकान्तं स्पृशति, अलोकान्तोऽपि लोकान्तं स्पृशति ।
प्रश्न - तद् भगवन् ! किं स्पृष्टं स्पृशति ? अस्पृष्टं स्पृशति ? उत्तर- यावत् नियमात् षड्दिशं स्पृशति ।
प्रश्न- द्वीपान्तो भगवन् ! सागरान्तं स्पृशति ? सागरान्तोऽपि द्वीपान्तं स्पृशति ?
-
उत्तर-हन्त, यावत् नियमात् षदिशांपां स्पृशति ।
प्रश्न - एवमेतेनाभिलापेन - उदकान्तः पोतान्तं स्पृशति ? छिद्रान्तो दूष्यातं, छायान्त आतपान्तम् ?
उत्तर - नियमात् षड्दिशं स्पृशति ।
भगवती सूत्र व्याख्यान ६७