SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ उत्तर-हंता, गोयमा! जावइयाओ णं उवासंतराओ उदयंते सूरिए चक्खुप्फासं। अत्थमंते वि सूरिए जाव हव्वमागच्छति। प्रश्न-जावइया णं भंते! खित्तं उदयंते सूरिए आयवेणं सव्वओ समंता ओमासेइ, उज्जोएइ, तवेइ, पभासेइ, अस्थमंते वि य णं सूरिए तावइयं चेव खित्तं आयवेणं सव्वओ समंता ओभासेइ, उज्जोएइ, तवेइ पभासेइ? उत्तर-हंता, गोयमा! जावतियं णं खित्तं जाव-पभासेइ। प्रश्न-तं मंते! किं पुढे ओमासेइ, अपुढे ओमासेइ? उत्तर-जाव-छद्दिसिं ओभासेइ। एवं उज्जोवेइ तवेइ, पभासेइ, जाव नियमा छहिसिं। प्रश्न-से णूणं भंते! सव् ति सव्वावंति फुसमाण काल समयंसि जावतियं खेत्तं फुसइ तावतियं 'फुसमाणे पुढेत्ति वत्तव्वं सिया! उत्तर-हंता, गोयमा! सव्वं ति जाव वत्तव्वं सिया। प्रश्न-तं भंते! किं पुढें फुसइ, अपुढे फुसइ! उत्तर-जाव-नियमा छद्दिसिं। संस्कृत छाया प्रश्न-यावतो भगवन्! अवकाशान्तरात् उदयन् सूर्यश्चक्षुःस्पर्श शीघ्रमागच्छति, अस्तमयन्नपि च सूर्यस्तावतश्चैव अवकाशान्तरात् चक्षुःस्पर्शम? उत्तर-हन्त गौतम! यावतोऽवकाशान्तरात् उदयत् सूर्यश्चक्षुः स्पर्शम, अस्तमयन्नपि सूर्यो यावत्-शीघ्रमागच्छति। प्रश्न-यावद् भगवन्! क्षेत्र मुदयन् सूर्य आतपेन सर्वतः समन्ततोऽवभासयति, उद्द्योतयति, तपति, प्रभासयति, अस्तमयन्नपि च सूर्यस्तावच्चैव क्षेत्रम् आतपेन सर्वतः समन्ततोऽवमासयति, उद्योतयति, तपति, प्रभासयति? उत्तर-हन्त, गौतम! यावत्कं क्षेत्रं यावत् भासयति। प्रश्न-तद् भगवन्! किं स्पृष्टमवमासयति, अस्पृष्टमवभासयति? उत्तर-यावत्-षड्दिशमवमासयति, एवमुद्द्योतयति, तपति, प्रभासयति, यावत् नियमात् षड्दिशम्। प्रश्न-तद् नूनं भगवन्! सर्वत इति सर्वायमिति स्पृश्यमान काल समये यावत्कं क्षेत्रं स्पृशति, तावत्कं स्पृश्यमानं स्पृष्टम् इतिवक्तव्यं स्यात्? - भगवती सूत्र व्याख्यान ८७
SR No.023135
Book TitleBhagwati Sutra Vyakhyan Part 03 04
Original Sutra AuthorN/A
AuthorJawaharlal Aacharya
PublisherJawahar Vidyapith
Publication Year2014
Total Pages290
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy