________________
वाससहस्साइं ।
वा ?
मूलपाठ
प्रश्न- पुढवीकाइयाणं भंते! केवइयंकालंठिई पण्णत्ता ? उत्तर-गोयमा! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं बावीसं
जाव
पृथ्वीकाय आदि का वर्णन
प्रश्न- - पुढवीकाइया णं भंते! केवइकालस्स आणमंति वा पाणमंति
उत्तर
प्रश्न
र-वेमायाए अणमंति वा ।
- पुढवीकाइया आहारट्ठी ?
उत्तर- हंता, आहारट्ठी ।
प्रश्न- पुढवीकाइयाणं केवइकालस्स आहरट्ठे समुप्पज्जई ? उत्तर- गोयमा! अणुसमयं अविरहिएआहारट्ठे समुप्पज्जइ । - पुढवीकाइयां किं आहारं आहारेंति ?
प्रश्न -
उत्तर- गोयमा ! दव्वओ जहा नेरइयाणं, जाव
निव्वाधएणं छद्दिसिं, वाधयं पडुच्च सिय तिदिसिं, सिय चउद्दिसिं, सिय पंचदिसि, वन्नओं काल-नील - पीत - लोहिय- हालिद्द - सुक्किलाणं । गंधओ सुष्मिगंधाई 2, रसओ तित्ताइं 5, फासओ कक्खडाइं 8, सेसं तहेव । णाणत्तं
प्रश्न – कइभागं आहारेंति, कइभागं आसादिंति ?
उत्तर - गोयमा ! असंखिज्जभागं आहरेंति, अनंतभागं आसाइंति ।
प्रश्न - तेसिं पुग्गला कोसत्ताए भुज्जो भुज्जो परिणमति । उत्तर-गोयमा! फासिंदियवेमायत्ताए भुज्जो भुज्जो परिणमति । सेसं जहा नेरइयाणं, जाव नो अचलियं कम्मं निज्जरंति । एवं जाव वणस्सइ काइयाणं । णवरं ठिई वण्णेयव्वा जा जस्स उस्सासो वेमायाए । २८० श्री जवाहर किरणावली