________________
चित्रसम्भूतनामानौ श्रमणको सन्तौ गतौ गजपुरं, प्रविष्टोऽयं गोचरे, खलीकृतो नमुचिमन्त्रिणा, सञ्जातकोपतया तेजोनिसर्गोद्यतेन मुक्तो वदनेन धूमः, समाकुलीभूताच्च जनाद्विज्ञाय वृत्तान्तमागतस्तत्र सनत्कुमारचक्रवर्ती, ततस्तेन मया चोपशमितः कृच्छ्रेण, प्रपन्नावानशनं, वन्दितौ च सान्तःपुरेण चक्रवर्तिना, ततः स्त्रीरत्नाऽलकसंस्पर्शवेदनजाताऽभिलाषातिरेकेण मया निवार्यमाणेनापि कृतं तत्प्राप्त्यर्थं सम्भूतेन निदानं, तदिदं विजृम्भते। अतः कालदष्टवदसाध्योऽयं जिनवचनमन्त्रतन्त्राणामिति गतोऽन्यत्र मुनिः, कालेन मोक्षं च। इतरस्तु सप्तमनरकपृथिवीमगमदिति।
द्वितीयकथानकमधुना - पाटलिपुत्रे कोणिकसुतोदायिराजेनाऽहारि राज्यं कस्यचिन्नृपतेः, तत्सुतो जगामोजयिनी, तस्याः प्रभोरुदायिमत्सरिणः पुरतोऽसावाह 'अहं तं मारयिष्ये,' भवता तु साहाय्यं कार्यमित्यभिधाय गतः स पाटलिपुत्रे, चिरादप्राप्तान्योपायेन अनिवारितप्रवेशतदभ्यर्हिताऽऽचार्यसमीपे प्रपन्नं तेन साधुलिङ्गम्। अभ्यस्ता द्विविधा शिक्षा, रञ्जिताः साधवः, स्थितस्तन्मध्ये द्वादशवर्षाणि। स चोदायिनृपोऽष्टमीचतुर्दश्यादिषु पौषधं विधत्ते स्म। सूरयस्तद्धर्मदेशनार्थं रात्रौ गच्छन्ति स्म। स चान्तरान्तरा प्रवर्तमानोऽप्यपरिणतत्वान्न नीतः पूर्वम्। तदा तु विकालवेलायां प्रवृत्तेषु गुरुषु झटित्युपस्थितो नीतः। ततो धर्मदेशनया स्थित्वा प्रसुप्तयोर्गुरुनृपयोः पूर्वगृहीतां कङ्कलोहशस्त्रिकां राजगलके निधायाऽपक्रान्तोऽसौ न निवारितो राज्ञ आरक्षकैर्मुनिरिति कृत्वा। रुधिरसेकाद्विबुद्धाः सूरयः, न दृष्टः साधुः, दृष्टं तद्विलसितं, ततो 'नान्यः प्रवचनमालिन्यक्षालनोपाय' इति सञ्चिन्त्य दत्तसिद्धाऽऽलोचनेन नमस्कारपूर्वकमापूर्य धर्मध्यानं दत्ता सैव शस्त्रिका निजगले इति। __ इतरस्तु गतो निजराजमूलम्। कथितो वृत्तान्तः, अद्रष्टव्यस्त्वमपसर दृष्टिमार्गाद्' इति निष्कासितस्तेन। तिष्ठतश्च साधुमध्ये तावन्तं कालमवश्यंभावीन्युपदेशसहस्राणि न चासौ तैर्बुद्धस्तद्वदन्योऽपि कश्चित् क्लिष्टजन्तुर्न बुध्यत इत्युपनयः ।। ३० ॥
અવતરણિકા : તે આ વાત = “સાંસારિક સુખ એ સુખ નથી' એ વાત અનેક પ્રકારે પણ કહેવાતી છતી ભારેકર્મી જીવોના મનમાં લાગતી નથી = ઉતરતી નથી હોતી એ હકીકત છે અને એટલેજ ગ્રંથકારશ્રી પણ એ હકીકતને કહે છે કે :
ગાથાર્થ ઃ હજારો ઉપદેશો વડે પણ બોધ પમાડાતો કોઈક જ (ભારેકર્મી) જીવ બોધ પામતો હોતો નથી. (પ્રશ્નઃ એવા જીવનું કોઈ દૃષ્ટાંત મળે? ) જેમકે બ્રહ્મદત્ત રાજા અને ઉદાયી રાજા ને भारना। (अमवी मेवो विनयरत्न साधु). ।।30।। ટીકાર્ય હજારો ઉપદેશો વડે પણ બોધ પમાડાતો કોઈક જ (ભારેકર્મી જીવ) બોધ પામતો નથી. प्रश्न : ओना = व्यतिना आधारे तमे भात जरी २६॥ छो? भेट छ :
જે રીતે બ્રહ્મદત્ત રાજા અને ઉદાયી રાજાને મારનારો (હજારો ઉપદેશો વડે પણ બોધ ન પામ્યા તેમ કેટલાક જ જીવો બોધ નથી પામતાં.)
wi छठे 'चेव' शमां ‘एव' १२ छ तनो संबंध 'कोई' = 'कश्चित्' साथे ७२वानो छ (अ टीम तीहीधा छे.)