________________
विस्तरार्थः कथानकगम्यस्तच्चेदम् - भरते चक्रवर्तिनि निजाज्ञाग्राहणोद्यते तत्कनिष्ठभ्रातरो विहाय राज्यानि ऋषभदेवान्तिके प्राव्राजिषुः। समुत्पन्नानि च सर्वेषां केवलज्ञानानि। बाहुबली पुनस्तद्भातैव कथमहमेतद्भयादाज्ञां प्रव्रज्यां वा करिष्यामीत्यमर्षादभ्युत्थितः, संलग्नं द्वयोरपि युद्धं, दृष्टिवाग्बाहुमुष्टिदण्डप्रहारयुद्धेषु निर्जितो भरतः, चिन्तितमनेन किमयं चक्रवर्तीति? अत्रान्तरेऽर्पितं देवतया चक्रम्। गृहीतचक्रो दृष्टो बाहुबलिना चिन्तितमनेन चूर्णयामि सचक्रमेनम् अथवा किमस्य गतमर्यादाजीवितस्य मारणेन? अहो दुरन्ता विषयाः। तदिदमुपलभ्यते लग्नम्। यदुक्तम्
न मातरं न पितरं, न स्वसारं न सोदरं । गुणैः सम्पश्यति तथा, विषयान् विषयी यथा ॥ १॥
इति सञ्जातवैराग्येण तेन निःसृष्टो भुवि दण्डः, कृतः पञ्चमुष्टिको लोचः, अर्पितं देवतया रजोहरणादि, प्रपन्नः प्रव्रज्यां इति। तदवलोक्य लज्जितः स्वकर्मणा भरतः, प्रसाद्यानेकविधं वन्दित्वा गतः स्वस्थानं भरतः। बाहुबली पुनः कथमहं छद्मस्थतया केवलिनो लघुभ्रातॄन् वन्दिष्ये?' इत्यभिप्रायात्स्थितस्तत्रैव, कायोत्सर्गेण तिष्ठतो गतं वर्षं। शीतवातातपैर्दवदग्धस्थाणुकल्पं कृतं शरीरकं, प्रसरिताः समन्ततो वल्लयः, प्ररूढा दर्भशूच्यः, समुद्गताश्चरणयोर्वल्मीकाः, प्रसूताः कूर्चादौ शकुनय इति। ततो भगवता तद्भगिन्यौ ब्राह्मीसुन्द? 'भ्रातः ! अवतर हस्तिनः' इति वक्तव्यं गत्वा युवाभ्यामित्युपदिश्य तत्पार्श्व प्रहिते। गत्वाभिहितं तत्ताभ्यां, चिन्तितमनेन कुतो मुक्तसङ्गस्य मे हस्ती आ! ज्ञातं! मान इति। धिग् मां दुष्टचिन्तकं! वन्द्यास्ते भगवन्तो, व्रजामि वन्दितुं, इत्युत्पाटितं चरणेन सह केवलज्ञानमिति। यदि गर्वं नाकरिष्यत् तदादित एव केवलज्ञानमुदपाटयिष्यत्। अतो न मदेन धर्मो भवतीति स्थितम् ।।२४।।
અવતરણિકા : તે કારણથી = જે કારણથી શુભઅધ્યવસાય વખતે શુભકર્મ બંધ અને અશુભઅધ્યવસાય અવસરે અશુભ કર્મ બંધ થાય છે તે કારણથી શુભ જ ભાવ કરવા યોગ્ય છે, પણ ગર્વ = અહંકાર વિગેરે અશુભભાવોથી દૂષિત એવો ભાવ કરવા યોગ્ય નથી. અને એટલે જ ગ્રંથકારશ્રી પણ હવેની ગાથામાં એ વાતને કહે છે કે :
गाथार्थ : (d) धर्म ॥२१3 25 शतो होत तो पात न ४ संभवे 3631, ॥२भी, પવનથી હણાયેલા (પીડા પહોંચાડાયેલા), એક વર્ષ સુધી ખાધા વગર રહેલા એવા બાહુબલીજી તે प्रमाए। वश पाभ्या होत. ।। २४ ।।
टीमार्थ : यदि = 'ot' श०६ ॥थामा नथी छdi onlaiनो छ भ3 ५।७ 'ततो' श०६ मा छ भने यत्-तत्नो नित्य संबंध होय छे.
માટે જો ધર્મ મદ = અહંકાર વડે થતો હોત, तोपात न ४ संभ : (यदुत = 3) 631, १२भी सने पवनडे ३९uman = पी31 पडोया।ये। અથવા મિશ્રિત થયેલા = એકમેક થયેલા,