________________
क्र.
प्राकृत
28. तं उज्झसे ।
29. ते दो किणेइरे । 30. हं म्हि ।
31 ते दुण्ण रक्खति ।
32. | तुम्हे वे अत्थि ।
33. तुं सलहेसि ।
34. ते तूसंति । 35. अम्हे चिट्ठेमु |
36. | तुम्हे वंछेह | 37. तुम्हे पूसेह | 38. ते साहिन्ति ।
यूयं वाञ्छथ ।
यूयं पुष्यथ । कथयन्ति ।
ते साध्नुवन्ति
हिन्दी वाक्यों का प्राकृत संस्कृत
क्र.
हिन्दी
1. तुम चाहते हो ।
2.
हम देखते हैं ।
3.
वह सहन करता है ।
4. तुम सिद्ध करते हो ।
5.
हम दो रक्षण करते हैं ।
6. तुम देते हो ।
7.
संस्कृत
त्वम् उज्झसि ।
तौ द्वौ क्रिणीतः ।
अहम् अस्मि ।
तौ द्वौ रक्षतः ।
युवां द्वौ स्थः ।
त्वं श्लाघसे ।
ते तुष्यन्ति ।
वयं तिष्ठामः ।
हम त्याग करते हैं । 8. तुम दोनों विचार | करते हो ।
9. वे दो कहते हैं ।
10. तुम बैठते हो । 11. तुम खड़े रहते हो ।
12. हम हँसते हैं ।
13. | वे चुपड़ते हैं ।
}
प्राकृत
तु छिथा । अम्हे देखेो ।
स सहेइ ।
तुब्भे साहेइत्था अम्हे दो रक्खिमो ।
ते दुवे कह ।
तुझे अच्छेह ।
तुभे थक्केह ।
अम्हे हसि ।
ते चोप्पडेइरे ।
१०
हिन्दी
तू छोड़ता है ।
वे दो खरीदते हैं /
मैं हूँ ।
दो रक्षण करते हैं ।
तुम दो हो ।
तू प्रशंसा करता है ।
वे संतोष रखते हैं ।
हम खड़े रहते हैं ।
तुम इच्छा करते हो ।
तुम पोषण करते हो ।
वे कहते हैं ।
वे सिद्ध करते हैं ।
अनुवाद
संस्कृत
यूयं वाञ्छथ ।
वयं पश्यामः । सहते ।
तुभे अप्पिया ।
अम्हे चयामो ।
वयं त्यजामः ।
तु वे चिंतेइत्था । युवां द्वौ चिन्तयथ ।
यूयं साध्नुथ | आवां द्वौ रक्षावः । यूयमर्पयथ ।
तौ द्वौ कथथ |
यूयमाध्वे ।
यूयं तिष्ठथ ।
वयं हसामः ।
ते म्रक्ष्यन्ति ।