________________
हि. जहाँ परमार्थ को ग्रहण नहीं करनेवाले पाँच इन्द्रियों के विषयों में आसक्त पाँच प्राणी विनष्ट हुए, तो पाँचों इन्द्रियों के विषयों में आसक्त ऐसा एक मूढ़ अवश्य मृत्यु पाता है ।
19. प्रा. कुरुजणवयहत्थिणाउरनरीसरो पढमं, तओ महाचक्कवट्टिभोए महप्पभावो । जो बावत्तरिपुरवरसहस्सवरनगरनिगमजणवयवई, बत्तीसारायवरसहस्साणुयायमग्गो || चउदसवररयणनवमहानिहिचउसट्ठिसहस्सपवरजुवईण सुंदरवई,
चुलसीहयगयरहसयसहस्ससामी,
छन्नवइगामकोडिसामी आसी जो भारहंमिभयवं || वेड्डूओ || ||77 || समास विग्रह :- कुरूणं जणवयं कुरुजणवयं । कुरुजणवयम्मि हत्थिणाउरं कुरुजणवयहत्थिणाउरं । कुरुजणवयहत्थिणाउरस्स नरीसरो कुरुजणवयहत्थिणाउरनरीसरो । नराणं ईसरो नरीसरो । (षष्ठी-सप्तमी-षष्ठीतत्पुरुषाः) ।
महंतो य एसो चक्कवट्टी महाचक्कवट्टी । महाचक्कवट्टिणो भोओ जस्स सो महाचक्कवट्टिभोए । (कर्मधारय बहुव्रीहिः)
महंतो पहावो जस्स सो महप्पभावो । (बहुव्रीहिः) ।
पुराणं वराइं पुरवराइं । पुरवराणं सहस्सं पुरवरसहस्सं । बावत्तरिगुणियाइं पुरवरसहस्साइं बाक्त्तरिपुरवरसहस्साइं । नगराइं य निगमा य जणवयाई य नगरनिगमजणवयाइं । वराइं च ताइं नगरनिगमजणवयाइं वरनगरनिगमजणवयाइं बावत्तरिपुरवर सहस्साइं च ताई वरनगरनिगमजणवयाइं बावत्तरिपुरवरसहस्स-वरनगरनिगमजणवयाई । तेसिं वई बावत्तरिपुरवरसहस्सवर नगरनिगमजणवयवई । (षष्ठीउत्तरपदलोपितत्पुरुष-द्वन्द्व कर्मधारय-षष्ठीतत्पुरुषाः)
रायाणं वराइं रायवराइं । रायवराणं सहस्साइं रायवरसहस्साइं । बत्तीसगुणियाइं रायवरसहस्साइं बत्तीसारायवरसहस्साइं । तेहिं अणुयायो मग्गो जस्स सो बत्तीसारायवरसहस्साणुयायमग्गो (षष्ठी - उत्तरपदलोपितत्पुरुष-बहुव्रीहयः) ।
वराइं च ताइं रयणाई वररयणाइं । चउदस य ताइं वररयणाइं चउदसवररयणाइं । महंता य एए निहिणो महानिहिणो । नव य एए
१४२