________________
सयाणं सहस्साइं सयसहस्साइं, पुलाणं सयसहस्साइं पुब्बसयसहस्साई (उभयत्र षष्ठी तत्पुरुषः) । कुमारे वासो कुमारवासो, तम्मि कुमारवासे (सप्तमीतत्पुरुषः) । लेहो आई जासुं ताउ लेहाइयाओ (बहुव्रीहिः)। सउणाणं रुआई सउणरुआइं । सउणरुआई पज्जवसाणे जासु ताओ सउणरुअपज्जवसाणाओ (षष्ठीतत्पुरुष-बहुव्रीहिः) । महिलाणं गुणा महिलागुणा, ते महिलागुणे (षष्ठीतत्पुरुषः) । एकं च्चिय सयं एगसयं (कर्मधारयः) । पयाणं हियं पयाहियं । पयाहियाय त्ति पयाहियटुं, से पयाहियट्ठाए (षष्ठीतत्पुरुषः - चतुर्थ्यर्थे तत्पुरुषश्च) । पुत्ताणं सयं पुत्तसयं (षष्ठीतत्पुरुषः) ।
रज्जाणं सयं रज्जसयं, तम्मि रज्जसए (षष्ठीतत्पुरुषः) । सं. ऋषभोऽर्हन कौशलिकः प्रथमराजः, प्रथमभिक्षाचरकः, प्रथमतीर्थकरो
विंशतिं पूर्वशतसहस्राणि कुमारवासे उषित्वा, त्रिषष्टिं पूर्वशतसहस्राणि राज्यमनुपाल्यमानो लेखादिकाः शकुनरुतपर्यवसाना द्वासप्ततिं कला :, चतुष्पष्टिं महिलागुणान् शिल्पानामेकशतमेतानि त्रीणि प्रजाहितार्थायोपदिशति, उपदिश्य पुत्रशतं राज्यशतेऽभिषिञ्चति, ततः पश्चाल्लोकान्तिकदेवै: संबोधित : सांवत्सरिकं दानं दत्वा
परिवजितः । हि. अयोध्या नगरी में उत्पन्न प्रथम राजा, प्रथम भिक्षाचर, प्रथम
तीर्थंकर, अरिहन्त श्रीऋषभदेव ने बीस लाख पूर्वपर्यन्त कुमारावस्था में रहकर, त्रेसठ लाख पूर्व राज्य का पालन करते, लेख इत्यादि पक्षी के शब्दपर्यन्त बहोत्तर कला, स्त्रियों के चौसठ गुण, एक सौ शिल्प, ये तीन प्रजा के हित हेतु बताते हैं । बताकर सौ पुत्रों का सौ राज्य पर अभिषेक करते हैं, उसके बाद लौकान्तिक देवों द्वारा
सम्बोधित सांवत्सरिक दान देकर दीक्षा ली।। 11. प्रा. जिणमए एगादस अंगाणि, बारस उवंगाणि, छ छेयगंथा, दस
पइन्नगाई, चत्तारि मूलसुत्ताई, नंदिसुत्तअणुओगदाराइं च दोण्णि त्ति पणयालीसा आगमा संति । समास विग्रह :- जिणस्स मयं जिणमयं, तम्मि जिणमए (षष्ठीतत्पुरुषः) ।
A
-१३९