________________
दुहं पडिआ दुहपडिआ, ते दुहपडिए (द्वितीयातत्पुरुषः) ।
सरणं आगया सरणागया, ते सरणागए (द्वितीयातत्पुरुषः) । सं. ये विह्वलितजनान् शान्ति ददति, दुःखपतितानुद्धरन्ति,
शरणाऽऽगतांश्च रक्षन्ति, तैः पुरुषैरियं पृथ्व्यलकृताऽस्ति । 3. हि. अहिंसा, संयम और तपस्वरूप धर्म जिनके हृदय में है, उनको देव
भी नमस्कार करते हैं। प्रा. अहिंसासंजमतवधम्मो जेसिं हिययंमि होइ, ते देवा वि नमसंति ।
समास विग्रह :- अहिंसा य संजमो य तवो य अहिंसासंजमतवाई (द्वन्द्वः ) ।
अहिंसासंजमतवाइं च्चिय धम्मो अहिंसासंजमतवधम्मो । (कर्मधारयः)। सं. अहिंसासंयमतपोधर्मो येषां हृदये भवति, तान् देवा अपि वन्दन्ते । 4. हि. जो मनुष्य धर्म का त्याग करके मात्र काम और भोगों का सेवन करता
है, वह किसी भी काल में सुख नहीं पाता है । प्रा. जो जणो धम्मं चइत्ता केवलं कामभोए सेवइ, सो कयावि सुहं न
पावेइ ।
समास विग्रह :- कामो य भोया य कामभोया, ते कामभोए (द्वन्द्वः)। सं. यो जनो धर्मं त्यक्त्वा केवलं कामभोगान् सेवते, स कदापि सुखं न
प्राप्नोति । 5. हि. सभी मंगलों में प्रथम मंगल कौन-सा है ?
प्रा. मंगलाणं च सवेसिं पढमं मंगलं किमत्थि ? | सं. मङ्गलानां च सर्वेषां , प्रथमं मङ्गलं किमस्ति ? | हि. हे भगवन् ! धर्म का उपदेश देने से आपने मेरे पर अनुग्रह किया है। प्रा. भयवं ! धम्मुवएसदाणेण तुब्भे मइ अणुग्गहं करीअ ।
समास विग्रह :- धम्मस्स उवएसो धम्मुवएसो | धम्मुवएसस्स दाणं
धम्मुवएसदाणं तेण धम्मुवएसदाणेण (उभयत्र षष्ठीतत्पुरुषः)। सं. हे भगवन्त ! धर्मोपदेशदानेन यूयं मय्यनुग्रहमकुरुत । हि. स्वामी की आज्ञा में रहने में ही तुम्हारा कल्याण है । प्रा. सामिणो आणाए वासे चेव तुम्हाणं कल्लाणं अत्थि । सं. स्वामिन आज्ञायां वासे चेव युष्माकं कल्याणमस्ति ।
-
-१३४
-