________________
पाठ - 23 प्राकृत वाक्यों का संस्कृत एवं हिन्दी अनुवाद 1. प्रा. साहवो मणसा वि न पत्थेन्ति बहुजीवाउलं जलारंभं ।
समास विग्रह :- बहुणो य एए जीवा बहुजीवा (कर्मधारयः) । बहुजीवेहिं आउलो बहुजीवाउलो तं बहुजीवाउलं (तृतीया तत्पुरुषः)
जलाणं आरंभो जलारंभो तं जलारंभं (षष्ठी-तत्पुरुषः) सं. साधवो मनसापि न प्रार्थयन्ति बहुजीवाकुलं जलारम्भम् । हि. साधु भगवन्त बहत जीवों से व्याप्त पानी के आरम्भ की मन से भी
इच्छा नहीं करते हैं। 2. प्रा. खंतिसूरा अरिहंता, तवसूरा अणगारा, दाणसूरे वेसमणे, जुद्धसूरे
वासुदेवे । समास विग्रह :- खंतिए सूरा खंतिसूरा । तवम्मि सूरा तवसूरा । दाणे सूरो दाणसूरे । जुद्धमि सूरो जुद्धसूरे । (सर्वत्र सप्तमीतत्पुरुषः) ।
न अगारं जेसिं ते अणगारा (नार्थ बहुव्रीहिः)। सं. क्षान्तिशूरा अर्हन्तः, तपःशूरा अनगाराः, दानशूरो वैश्रमणः, युद्धशूरो
वासुदेवः । हि. क्षमापना में शूरवीर अरिहन्त भगवन्त हैं, तप में शूरवीर साधु
भगवन्त हैं, दान में शूरवीर कुबेर है, युद्ध में शूरवीर वासुदेव है। प्रा. ते सत्तिमन्ता पुरिसा जे अब्भत्थणावच्छला समावडियकज्जा न
गणेइरे आयइं, अब्भुद्धरेन्ति दीणयं, पूरेन्ति परमणोरहे, रक्खंति सरणागमं । समास विग्रह :- अब्भत्थणाइ वच्छला अब्मत्थणावच्छला (सप्तमी तत्पुरुषः) । समावडियं कज्जं जेसिं ते समावडियकज्जा (षष्ठ्यर्थे बहुव्रीहिः)। मणाइंच्चिय रहा मणोरहा (अवधारणपूर्वपदकर्मधारयः) परेसिं मणोरहा परमणोरहा (षष्ठी तत्पुरुषः) ।
सरणं आगओ सरणागओ तं सरणागयं (द्वितीया तत्पुरुषः) । सं. ते शक्तिमन्तः पुरुषा येऽभ्यर्थनावत्सलाः समापतितकार्या न गणयन्ति
आयतिम्, अभ्युद्धरन्ति दीनकम्, पूरयन्ति परमनोरथान्, रक्षन्ति शरणागतम् ।
-११५
3.
-