________________
9. हि. राजा ने उपाध्याय भ. को बुलाकर कहा कि तुम राजपुत्रों को नीतिशास्त्र और व्याकरणशास्त्र पढाओ ।
प्रा. नरवई उवज्झायं बोल्लवित्ता कहीअ, तुब्भे रायपुत्ते नीइसत्थं वागरणसत्थं च पाढेह |
सं. नरपतिरुपाध्यायमाह्वायाऽकथयद् यूयं राजपुत्रान् नीतिशास्त्रं व्याकरणशास्त्रं च पाठ्यत ।
10. हि. राम ने उस समय उसको जहर खिलाया होता तो वह जरूर मर
जाता ।
प्रा. रामो तया तं विसं भक्खावंतो, तया सो नूणं मरंतो ।
सं. रामस्तदा तं विषमभोजयिष्यत्, तदा स नूनममरिष्यत् । 11. हि. माता छोटे बालकों को नहीं डराए ।
प्रा. माआ कणिट्टे सिसुणो न बीहावेज्ज ।
सं. माता कनिष्ठान् शिशून् न भापयतु ।
12. हि. तीर्थंकर परमात्मा भव्य जीवों को संसार के बन्धन में से मुक्तकर शाश्वत सुख दिलाते हैं ।
प्रा. तित्थयरा भव्वे जीवे संसारस्स बंधणत्तो मोयावित्ता सासयं सोक्खं अप्पावेन्ति ।
सं. तीर्थकरा भव्यान् जीवान् संसारस्य बन्धनान् मोचयित्वा शाश्वतं सौख्यमर्पयन्ति ।
13. हि. जिनके द्वारा चोरी की गई उनको राजा ने शिक्षा करवाई । प्रा. जेहिं चोरियं कयं, ते निवई दंडावीअ ।
सं. यैश्चौर्यं कृतं तान् नृपतिरदण्डयत् ।
14. हि. कुमार ने घर से निकलकर सब का त्याग करके उद्यान में आचार्य भगवन्त के पास संयम ग्रहण किया और बहुत कुमारों को (संयम )
ग्रहण करवाया ।
प्रा. कुमारो गेहत्तो अभिनिक्खमिऊण सव्वं चइत्ता उज्जाणे आयरियस्स समीवं संजम गिण्हीअ बहू य कुमारे घेप्पाविईअ ।
सं. कुमारो गृहादभिनिष्क्रम्य सर्वं त्यक्त्वोद्याने आचार्यस्य समीपं संयममगृह्णाद्, बहून् कुमारांश्चाऽग्राह्यत् ।
15. हि. संयम में स्थित साधु भगवन्त सुखपूर्वक दिन व्यतीत करते हैं ।
११३