________________
रत्त (रक्त)
आसक्त
=
रंगा हुआ, लाल, लहु, लहुअ (लघु) = तुच्छ, छोटा, समीव ( समीप) = नजदीक, पास में
अव्यय
अन्नह (अन्यथा ) = विपरीत, उल्टा | मणयं
मणियं
मणा
अन्नहा
किंतु (किन्तु) = लेकिन नत्थि (नास्ति ) = नहीं
बाहिं
बा.) (बहिस्) = बाहर
गण् (गण) गिनना
1.
2.
3.
4.
5.
6. पंडिआ मच्चुणो णेव बीहंति ।
(मनाक् )
आणंदो संतिस्स चेंइए नच्चं करेज्जा । पच्चूसे भाणुणो पासो स्तो हवइ ।
नमो पुज्जाणं केवलीणं गुरूणं च ।
धातु
| अव+मन् (अव+मन्) अपमान करना
हिन्दी में अनुवाद करें
सव्वण्णूणं अरिहंताणं भगवंताणं इक्को वि नमोक्कारो भवं छिंदेइ । जरागहिआ जंतुणो तं नत्थि, जं पराभवं न पावंति ।
7. तुम्हे गुरूओ विणा सुत्तस्स अट्ठाइं न लहेह | जंतूण जीवाउं वारिमत्थि ।
8.
9. रण्णे सिंघाणं हत्थीणं च जुद्धं होइ ।
10. केवली महुरेण झुणिणो पाणीण धम्ममुवइसइ । 11. सूरिणो अवराहेण साहूणं कुज्झंति । 12. अण्णाणिणो केवलिणो वयणं अवमन्नंति ।
=
13. निवईहिन्तो कवओ बहुधणं लहेइरे । 14. अम्हे पहुणो पसाएण जीवामो । 15. जइणो मणयं पि कासइ मन्नुं न कुणिज्जा । 16. अंगाराणं कज्जेण चंदणस्स तरूं को डहेइ ?
६७
अल्प,
थोड़ा