________________
एगूणसट्ठीओ, एगूणसट्ठीउ, एगूणसट्ठी - (एगूणसट्टि का प्रथमा बहुवचन) 8. सय, सहस्स और लक्ख इन शब्दों का पुंलिंग में भी प्रयोग होता है |
उदा. सोलस रायसहस्सा कमेण पूयंति रयणमाईहिं - (नेमिचरिए भव - 9, गा. 1340), अट्ठ सहस्सा गा. 48 '
एगूणवीसा से संख्यावाची शब्द 19. एगूणवीसा (एकोनविंशति) = उन्नीस 20. वीसा (विंशति) = बीस .. 21. एगवीसा, एक्कवीसा, इक्कवीसा (एकविंशति) = इक्कीस 22. बावीसा (द्वाविंशति) = बाईस 23. तेवीसा (त्रयोविंशति) = तेईस 24. चउवीसा, चोवीसा (चतुर्विंशति) = चौबीस 25. पणवीसा (पञ्चविंशति) = पच्चीस 26. छव्वीसा (षड्विंशति) = छब्बीस 27. सत्तावीसा, सगवीसा (सप्तविंशति) = सत्ताईस 28. अठ्ठावीसा, अट्ठवीसा, अडवीसा (अष्टाविंशति) = अट्ठाईस 29. एगूणतीसा, अउणतीसा (एकोनत्रिंशत्) = उन्तीस 30. तीसा (त्रिंशत्) = तीस 31. एगतीसा, एक्कतीसा, इक्कतीसा (एकत्रिंशत्) = इक्कतीस 32. बत्तीसा (द्वात्रिंशत्) = बत्तीस 33. तेत्तीसा, तित्तिसा (त्रयस्त्रिंशत्) = तैतीस 34. चउतीसा, चोत्तीसा (चतुस्त्रिंशत्) = चौंतीस 35. पणतीसा (पञ्चत्रिंशत्) = पैंतीस 36. छतीसा (षट्त्रिंशत्) = छत्तीस 37. सत्ततीसा (सप्तत्रिंशत्) = सैंतीस 38. अकृतीसा, अडतीसा (अष्टात्रिंशत्) = अडतीस 39. एगूणचत्तालीसा (एकोनचत्वारिंशत्) = उनचालीस 40. चत्तालीसा (चत्वारिंशत्) = चालीस 41. एगचत्तालीसा, एक्कचत्तालीसा, इक्कचत्तालीसा, एगयालीसा, इगयाला
(एकचत्वारिंशत्) = इकतालीस 42. बायालीसा, बायाला, बेयालीसा, बेचत्तालीसा, बेआला, दुचत्तालीसा
(द्वाचत्वारिंशत्) = बयालीस
२२८