________________
अर्ह
।। ॐ नमः श्री सिद्धचक्राय ।। || परमगुरु-आचार्य महाराज-श्रीमद् विजयनेमिसूरीश्वर भगवदभ्यो नमः ।।
सूरिचक्रवर्ति जगद्गुरु-शासनसम्राट्-भट्टारकाचार्य श्रीविजयनेमिसूरीश्वर
पट्टालङ्कार-परमपूज्य-परमोपकारि-पूज्यपाद-आचार्यमहाराजश्रीविजयविज्ञानसूरीश्वर-पट्टधराचार्य श्रीविजयकस्तूरसूरि प्रणीता
।। श्री प्राकृत विज्ञान पाठमाला ।
दिव्वपहावो दीसइ, कलियाले जस्स अमियझरणाओ । सत्तफणंचिअसीसो, स जयउ ''सेरीसपासजिणो'' ||1||
पयडिअसमत्तभावं, भविअन्नाणंधयारपयरहरं । सूरव्व जस्स नाणं, स पहू वीरो कुणउ भदं ।।2।। एक्कारस गणवइणो, गोयमपमहा जयन्ति सुयनिहिणो । स वि हेमचंद्रसूरि, जाओ कलियालसव्वण्णू ।।3।। सिरिविजयनेमिसूरि, जुगप्पहाणो महं पसीएज्जा । जस्स सुहादिट्ठीए, असज्झकज्जाणि सिज्झन्ति ।।4।। विन्नाणसूरिं सगुरुं च नच्चा, सुअं च सव्वण्णुपणीअतत्तं । पाइअविन्नाणसुपाढमालं, रएमि हं सीससुहंकरटुं ।।5।।