________________
आओ संस्कृत सीखें
10. स्वरादि अवित् शित् प्रत्ययों पर इ
यन्ति
एमि
एषि
एति
आम्
ऐ:
ऐत्
इयाम्
इया:
इयात्
अयानि
इहि
एतु
अध
अधीषे
अधीते
अध्यय
अध्यैथाः
अध्येत
इ + अन्ति
इव:
इथ:
इतः
57
=
इ के परस्मैपदी रूप
वर्तमाना
ऐव
ऐतम
ऐताम्
जाना धातु के इ का य् होता है ।
ह्यस्तनी
विध्यर्थ
इयाव
इयातम्
इयाताम्
आज्ञार्थ
अयाव
इतम्
इताम्
अधि + इ = पढ़ना
आत्मनेपदी - वर्तमाना
अधीव
अधीयाथे
अधीयते
ह्यस्तनी
अध्य
अध्येयाथाम्
अध्यैयाताम्
इमः
इथ
यन्ति
ऐम
ऐत
आयन्
इयाम
इयात
इयुः
अयाम
इत
यन्तु
अधीमहे
अधीवे
अधीयते
अध्यैमहि
अध्यध्वम्
अध्यैयत