________________
आओ संस्कृत सीखें
48
2) पिष् + थस् --- - -
पिनष् + थस्
पिनष् + थस् = पिंष् + थस् = पिंष्ठः, पिंष्ठ । ह्यस्तनी में अपिनट, इ, अपिंष्टाम् अपिंषन् आज्ञार्थ पिष् + हि - पिन्ष् + धि .
पिण्ड् + धि = पिण्ड् + ढि = पिण्ड्ढि पिष्टम्, पिष्ट ।
रिच् धातु रिच् + ति
रिनच् + ति = रिनक्ति, रिङ्क्तः हस्तनी में- अरिणक्, ग् अरिङ्क्ताम् अरिञ्चन् (तृ.पु.) आज्ञार्थ- रिधि, रिङ्क्तम् रिक्त (द्वि.पु.)
भुज् वर्तमाना - तीसरा पुरुष
भुनक्ति भुक्तः भुञ्जन्ति (परस्मै)
भुङ्क्ते भुञ्जाते भुञ्जते (आत्मने) ह्यस्तनी तीसरा पुरुष
अभुनक्, ग् अभुक्ताम् अभुञ्जन् (प.)
अभुक्त अभुजाताम् अभुञ्जत (आ.) आज्ञार्थ द्वितीय पुरुष
भुङ्ग्धि भुङ्क्तम् भुङ्क्त (प.) भुक्ष्व भुञ्जाथाम् भुङ्ग्ध्व म् (आ.)
अऽ वर्तमाना - तृतीय पुरुष अनक्ति अङ्क्तः अञ्जन्ति ह्यस्तनी - तृतीय पुरुष आनक्, ग् आङ्क्ताम् आञ्जन् आज्ञार्थ - द्वितीय पुरुष अङ्ग्धि अङ्क्तम् अङ्क्त 10. तृह धातु के विकरण प्रत्यय न (श्न) के बाद व्यंजन से प्रारंभ होनेवाले वित्
प्रत्यय पर ई जोड़ते हैं।