________________
आओ संस्कृत सीखें
रुध् - अरुणः, अरुणत्, द् हिंस् का अहिनः, अहिनत् द् भिद् का अभिनः अभिनत्, द्
रुध धातु के रूप
परस्मैपदी
वर्तमाना रुन्ध्वः
रुन्ध्मः
रुणध्मि रुणत्सि
रुणद्धि
रुद्धः
रुन्धन्ति
अरुन्ध्म
अरुणधम् अरुणः, त्, द् अरुणत्, द्
अरुन्द्ध
अरुन्धन्
रुन्ध्याम
रुन्ध्याम् रुन्ध्या : रुन्ध्यात्
शस्तनी अरुन्ध्व अरुन्द्धम् अरुन्ताम्
विध्यर्थ रुन्ध्याव रुन्ध्यातम् रुन्ध्याताम्
आज्ञार्थ रुणधाव रुन्द्धम् रुन्द्धाम्
रुन्ध्यात
रुन्ध्युः
रुणधाम
रुणधानि रुद्धि रुणधु
रुन्धन्तु
आत्मनेपद के रुप
वर्तमाना रुन्ध्वहे रुन्धाथे रुन्धाते
रुन्ध्महे
FET
रुन्द्ध्वे
रुन्धते