SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 11 हिन्दी अनुवाद करे : 1. साधवः सदाचारं गोपायन्ति । 2. तृणमपि धेनूनां दुग्धाय कल्पते । 3. खरा मिथो दशनैर्दशन्ति । 4. तां कथामगृहमानां कथय । 5. यो नियमे मनो यच्छति तस्य पापानि खलु शीयन्ते । 6. याचकानामर्थं यच्छन्स परमां ख्यातिमार्च्छत् । 7. अम्भोजस्य किजल्कमाचम्याचम्य मोदन्तां मधुव्रताः । 8. तौ जायापती' मुहुर्मुहुः स्वादूनि निर्झर-जलान्याचामन्तौ, पदे पदे सान्द्रासु तरुच्छायासु विश्राम्यन्तौ, विविधानि च कुसुमान्युपजिघ्रन्तौ, शनैः शनैर्गिरिमारोहताम् । 9. ततो दस्यवः सर्वेषामपि जनानामलङ्कारादीन् लुण्टितुमुपाक्रमन्त । 10. सूर्ये तपत्यावरणाय दृष्टः, कल्पेत लोकस्य कथं तमिस्रा ? 11. धमेद् धमेनातिधमेदतिध्मातं न शोभते । 12. चन्दनागरु-कस्तूरी-घनसारादि-गन्धतः । आक्रामति नरं सद्यो दन्दशूक इव स्मरः ।। टिप्पणी : 1. जाया च पतिश्च = जायापती (द्वंद्व) । 2. पंचमी विभक्ति और कभी कभी तृतीया व सप्तमी विभक्ति के अर्थ में नाम को तस् प्रत्यय लगकर अव्यय बनता है - गन्ध + तस् = गन्धतः ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy