________________
आओ संस्कृत सीखें
3258
तृ = तितीर्षति, तितरिषति । -
दरिद्रा = दिदरिद्रासति, दिदरिद्रिषति । 12. ऋ, स्मि, पू (गण 1 आत्मनेपद) अ, अश् (गण-5) कृ, गृ, दृ, धृ (गण 6 आत्मनेपद) और प्रच्छ् धातु से स (सन्) के पहले इट् होती है ।
ऋ = अरिरिषति । स्मि = सिस्मयिषते । पू = पिपविषते । अ = अजिजिषति । अश् = अशिशिषते । प्रच्छ् = पिपृच्छिषति । नृत् = निनृत्सति, निनर्तिषति ।। गम् = जिगमिषति । क्रम् = चिक्रमिषति । वृत्-वृध् = विवृत्सति । कृप् = चिक्लृप्सति । स्यन्द् = सिष्यन्त्सति । कृ = चिकरिषति । गृ = जिगरिषति । दृ = आदिदरिषते ।
धृ = आदिधरिषते । आत्मनेपद में
विवर्तिषते, विवर्धिषते । सिष्यन्स्यते, सिस्यन्दिषते ।
चिक्लृप्सते, चिकल्पिषते । 13. ग्रह् गुह् और उवर्णांत धातुओं से स (सन्) के पहले इ (इट्) नहीं होती हैं।
उदा. जिघृक्षति, जुघुक्षति, रुरूषति, लुलूषति, बुभूषति, पुपूषति