________________
आओ संस्कृत सीखें
212
-
5. गम् आदि (गम्, पत्, सृप, शक्, मुच, आप् इत्यादि) 6. द्युत् आदि (द्युत्, रुच्, शुभ, भ्रंश्, स्वस्, ध्वंस्, वृत्, स्यन्द्, वृध्, शृध्, कृप) 7. पुष्य आदि (पुष, उच्, लुट्, स्विद्, क्लिद्, मिद्, क्षुध्, शुध्, क्रुध्, सिध्, गृध्,
तृप्, दृप्, कृप, लुप, लुभ, क्षुभ्, नश्, भ्रंश, शुष्, दुष्, श्लिष्, प्लुष्, तृष्, तुष्, हृष्, रुष्, अस्, शम्, दम्, तम्, श्रम्, भ्रम्, क्षम्, मद्, क्लम्, मुह, द्रुह्, स्नुह,
स्निह् इत्यादि ये सभी धातु परस्मैपदी हों तब । 8. रुध आदि - रुध्, भिद्, दृश्, बुध् (गण 1 उभयपदी) 9. श्वि, स्तम्भ, मृच्, म्लुच, ग्रुच्, ग्लुच्, ग्लुञ्च्, जृ आदि परस्मैपद में हों तो विकल्प से ।
शास् के रूप अशिषम्
अशिषाव अशिषाम अशिषः
अशिषतम्
अशिषत अशिषत्
अशिषताम् अशिषन् अप + अस् (उभयपदी) आत्मनेपद में अपास्थे
अपास्थावहि अपास्थामहि अपास्थथा:
अपास्थेथाम् अपास्थध्वम् अपास्थत
अपास्थेताम् अपास्थन्त
आ+ह्वे आह्वे
आह्वावहि आह्वामहि आह्वथा:
आह्वेथाम् . आह्वध्वम् आह्वत
आह्वेताम् आह्वन्त
पक्षे - दूसरा प्रकार आह्वासि
आह्वास्वहि आह्वास्महि आह्वास्थाः
आह्वासाथाम्
आह्वाध्वम्, द्ध्वम् आह्वास्त
आह्वासाताम् आह्वासत - वच् - अवोचत् आदि 'ख्या - आख्यत् आदि
सृ - असरत् - पक्षे - असार्षीत, असा म्, असाघुः ।