________________
आओ संस्कृत सीखें
1 2055
परस्मैपद में - अवारिषम्, अवारिष्व, अवारिष्म । इस प्रकार स्तृ धातु के रूप
करे। 13. अञ् धातु से स् (सिच्) के पहले नित्य इ होता है ।
आञ्जिषम् आञ्जिष्व आञ्जिष्म आजीः आञ्जिष्टम् आञ्जिष्ट
आजीत् आञ्जिष्टाम् आञ्जिषुः 14. धू (धूम्) सु और स्तु धातु से परस्मैपद में स् (सिच्) के पहले इ (इट्) होता है।
धू - परस्मैपदी अधाविषम् अधाविष्व अधाविष्म अधावी:
अधाविष्टम् अधाविष्ट अधावीत् अधाविष्टाम् अधाविषुः
आत्मनेपद (1) अधविषि अधविष्वहि अधविष्महि अधविष्ठाः अधविषाथाम् अधविध्वम् वम् ड्वम् अधविष्ट अधविषाताम् अधविषत
अधोषि अधोष्ठाः अधोष्ट
अधोष्वहि अधोषाथाम् अधोषाताम्
अधोष्महि अधोवम्, ड्वम् अधोषत
असाविषम् असाविष्व असाविष्म असावी: असाविष्टम् असाविष्ट असावीत् असाविष्टाम् असाविषुः
आत्मनेपद में - असोषि आदि
. स्तु अस्ताविषम् अस्ताविष्व अस्ताविष्म अस्तावी: अस्ताविष्टम् अस्ताविष्ट अस्तावीत् अस्ताविष्टाम् अस्ताविषुः
. आत्मनेपद में - अस्तोषि आदि