SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 14. कुसुम - स्तबकस्येव द्वयी वृत्ति मनस्विनः । मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा । 15. 'नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् । शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दन - द्रुमाः ॥ 16. मण्डलीकृत्य बर्हाणि कण्ठै र्मधुरगीतिभिः । कलापिन: प्रनृत्यन्ति काले जीमूतमालिनि ।। 17. यदि नाम कुमुदचन्द्रं नाऽजेष्यद् देवसूरिरहिमरुचिः । कटि-परिधानमधास्यत कतमः श्वेताम्बरो जगति ।। 18. कुसंसर्गात्कुलीनानां भवेदभ्युदयः कुतः । 161 कदली नन्दति कियद् बदरी - तरु - सन्निधौ । 19. नेमे दासीकृता नेमा हताश्चानेन भूभुजः । अर्धे द्विपा हयाश्चार्धाः सन्नद्धाः सर्व एव न । 20. मनसि वचसि काये पुण्यपीयूषपूर्णा- स्त्रिभुवनमुपकार- श्रेणिभिः प्रीणयन्तः । परगुणपरमाणून्पर्वतीकृत्य नित्यं, निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ॥ नोट : 1. 'पना' अर्थ में य (ट्यण) और अण् प्रत्यय भी लगता हैं। निर्गुण - नैर्गुण्यम्, विषम - वैषम्यम् इत्यादि । गुरु, गौरवम् ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy