SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 147, 4. पुण्यपुंसां विदेशेऽपि सहचर्यो ननु श्रियः । 5. प्रायेण हि दरिद्राणां शीघ्रं गर्भभृतः स्त्रियः । 6. श्री छिदेऽञ्जनलेशोऽपि धौतस्य श्वेतवाससः । 7. कमठे धरणेन्द्रे च स्वोचितं कर्म कुर्वति । प्रभुस्तुल्यमनोवृत्तिः पार्श्वनाथः श्रियेऽस्तु वः ।। 8. धेहि धर्मे धनधियं मा धनेषु कदाचन । सेवस्व सद्गुरूपज्ञां शिक्षा मा तु नितम्बिनीम् ।। 9. कृतमोहास्त्रवैफल्यं ज्ञानवर्म बिभर्ति यः । क्व भीस्तस्य क्व वा भङ्गः कर्मसंगरकेलिषु ।। 10. आयुः पताकाचपलं तरङ्ग-तरलाः श्रियः । भोगि-भोग-निभा भोगाः संगमाः स्वप्नसंनिभाः ॥ 11. याचकानां महतीनामाशानामेष पूरकः । ग्रामण्यां सोमपां नित्यं तद्वधूनां च पूजकः ।। 12. सृजति तावदशेषगुणाकरं पुरुषरत्नमलंकरणं भुवः । तदपि तत्क्षणभङ्गि करोति चेद् अहह कष्टमपण्डितता विधेः ।। 13. निर्द्रव्यो ह्रियमेति हिपरिगतः प्रभ्रश्यते तेजसो । निस्तेजा: परिभूयते परिभवानिर्वेदमागच्छति ।। 14. निर्विण्णः शुचमेति शोकविवशो बुद्ध्या परित्यज्यते । निर्बुद्धिः क्षयमेत्यहो निर्धनता सर्वाऽऽपदामास्पदम् ।।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy