________________
आओ संस्कृत सीखें
147,
4. पुण्यपुंसां विदेशेऽपि सहचर्यो ननु श्रियः । 5. प्रायेण हि दरिद्राणां शीघ्रं गर्भभृतः स्त्रियः । 6. श्री छिदेऽञ्जनलेशोऽपि धौतस्य श्वेतवाससः । 7. कमठे धरणेन्द्रे च स्वोचितं कर्म कुर्वति ।
प्रभुस्तुल्यमनोवृत्तिः पार्श्वनाथः श्रियेऽस्तु वः ।। 8. धेहि धर्मे धनधियं मा धनेषु कदाचन ।
सेवस्व सद्गुरूपज्ञां शिक्षा मा तु नितम्बिनीम् ।। 9. कृतमोहास्त्रवैफल्यं ज्ञानवर्म बिभर्ति यः ।
क्व भीस्तस्य क्व वा भङ्गः कर्मसंगरकेलिषु ।। 10. आयुः पताकाचपलं तरङ्ग-तरलाः श्रियः ।
भोगि-भोग-निभा भोगाः संगमाः स्वप्नसंनिभाः ॥ 11. याचकानां महतीनामाशानामेष पूरकः ।
ग्रामण्यां सोमपां नित्यं तद्वधूनां च पूजकः ।। 12. सृजति तावदशेषगुणाकरं पुरुषरत्नमलंकरणं भुवः ।
तदपि तत्क्षणभङ्गि करोति चेद् अहह कष्टमपण्डितता विधेः ।। 13. निर्द्रव्यो ह्रियमेति हिपरिगतः प्रभ्रश्यते तेजसो ।
निस्तेजा: परिभूयते परिभवानिर्वेदमागच्छति ।। 14. निर्विण्णः शुचमेति शोकविवशो बुद्ध्या परित्यज्यते ।
निर्बुद्धिः क्षयमेत्यहो निर्धनता सर्वाऽऽपदामास्पदम् ।।