________________
आओ संस्कृत सीखें
निज् विज् (गण 3) सज् भञ्ज् सृज् त्यज्
द- स्कन्द् विद् (गण 4) विद् (गण 6 ) विद् (गण 7 ) नुद् स्विद् (गण 4 ) शद् सद् भिद् छिद् तुद् अद् पद् हद् खिद् क्षुद्
ध- राध् साध् शुध् युध् व्यध् बन्ध् बुध् (गण 4) रुध् = (अनु+रुध्) क्रुध् क्षुध् सिध् (गण 4)
न्- हन् मन्
प - आप् तप् शप् क्षिप् छुप् लुप् (गण) सृप् लिप् वप् स्वप्
भ- यभ् रभ् लभ्
म- यम् रम् नम् गम्
श - क्रुश् लिश् रुश् रिश् दिश् दश् स्पृश् मृश् विश् द्दश्
ष - शिष् (गण 7) शुष् त्विष् पिष् विष् गण 3
कृष् तुष् दुष् पुष् (गण 4 ) श्लिष् (गण 4) द्विष्
128
स- घस् वस् ( गण 1 )
ह - रुह् लुह् रिह् दिह् दुह् लिह् मिह् वह् नह् दह्
ये 100 धातुएँ अनिट् हैं, इसके सिवाय के दूसरे एकस्वरी व्यंजनांत धातु सेट् हैं। वेट् धातुओं से सकारादि और तकारादि अशित् प्रत्ययों के पहले इ (इट्) विकल्प से होता है ।
धू
=
रध् =
मृज् =
धोता, धोतुम् धोतव्यम् धोष्यति, ते, अधोष्यत्, त
धविता धवितुम्, धवितव्यम् धविष्यति, ते अधविष्यत्, त
रद्धा रद्धुम् रद्धव्यम्, रत्स्यति अरत्स्यत् रधिता रधितुम् रधितव्यम् रधिष्यति अरधिष्यत्
मा मार्टुम् मार्टव्यम् मार्क्ष्यति अमार्क्ष्यत् मार्जिता मार्जितुम् मार्जितव्यम् मार्जिष्यति अमार्जिष्यत्