________________
आओ संस्कृत सीखें
1.
2.
प्रथम पु.
द्वितीय पु.
तृतीय पु.
लवितास्मि
लवितासि
लविता
क्रियातिपत्ति के प्रत्यय
परस्मैपदी
स्यम्
स्यस्
स्यत्
लविताहे
लवितासे
लविता
124
स्ये
स्यथास्
स्यत
स्याव
स्यतम्
स्यताम्
आत्मनेपदी
स्यावहि
येथाम्
स्येताम्
प्रथम पु.
द्वितीय पु.
तृतीय पु.
धातु से स् कारादि और त् कारादि अशित् प्रत्ययों के पहले इ ( इट् ) होता है । जिन धातुओं से इ (इट्) होता है, वे धातु सेट् कहलाते हैं । इटा सह वर्तते यः सः सेट् ।
उदा.
_लू + ता
लू + इ + ता
1
लविता, लवितुम्, लवितव्यम्, लविता, तृ ( तृच्) लविष्यति, ते । याच् = याचिता, याचितुम्, याचितव्यम्, याचिता, याचिष्यति, ते चुर् = चोरि, चोरयिता, चोरयिष्यति
रुद् = रोदिता, रोदिष्यति
अनु + इष् = अन्वेषिता, अन्वेषिष्यति
लू धातु के रूप
श्वस्तनी - परस्मैपदी
स्याम
स्यत
स्यन्
लवितास्वः
लवितास्थः
लवितारौ
श्वस्तनी आत्मनेपदी
स्यामहि
स्यध्वम्
स्यन्त
लवितास्वहे
लवितासा
लवितारौ
लवितास्मः
लवितास्थ
लवितारः
लवितास्महे
लविताध्वे
लवितारः