________________
आओ संस्कृत सीखें
हिन्दी में अनुवाद करो 1. सखे ! इदमासनमास्यताम् । 2. पथि पथि वृणुयाद्राजलोकः कुमारम् । 3. गच्छ सर्वथा शिवास्ते पन्थानः सन्तु । 4. स एकः पुमान् यः कुटुम्बं बिभर्ति । 5. हंसो हि क्षीरमादत्ते तन्मिश्रा' वर्जयत्यपः । 6. अर्पितानल्पपदातिसैन्यं पुण्येऽहनि प्रधानैरवनिपतिभिरमात्यैः सामन्तैश्च
कृत्वा मामसहायं प्राहिणोत् । 7. यथाऽसंख्येया दिवि देवा नभसि च तारकाः तथा परमात्मनि गुणाः । 8. धनसाधनी सामग्री प्राप्य योषाऽपि धनमर्जयति किमु युवा नरः ? 9. त्वामामनन्ति मुनयः परमं पुमांसम् । 10. यथा यथा समारम्भो दैवात्सिद्धिं न गच्छति ।
तथा तथाऽधिकोत्साहो धीराणां हृदि वर्तते ॥ 11. मासि मासि समा ज्योत्स्ना पक्षयोः कृष्णशुक्लयोः ।
तत्रैकः शुक्लतां यातो यशः पुण्यैरवाप्यते ।। 12. विद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ।। 13. निशि दीपोऽम्बुधौ द्वीपो मरौ शाखी हिमे शिखी ।
कलौ दुरापः प्राप्तोऽयं त्वत्पा-दाब्जरजःकणः ।।
Note: 1. तेन मिश्रा: तन्मिश्राः ।
2. दुःखेन आच्यते दुरापः । 3. तव पादाब्जयोः रज कणः ।