________________
आओ संस्कृत सीखें
93
अबिभ्रि अबिभृथाः अबिभृत
अबिभृमहि अबिभृध्वम् अबिभ्रत
बिभ्रीय बिभ्रीथाः बिभ्रीत
बिभ्रीमहि बिभ्रीध्वम्
बिधीरन्
बिभरै बिभृष्व बिभृताम्
बिभरामहै बिभृध्वम् बिभ्रताम्
मिमे मिमीषे मिमीते
ह्यस्तनी अबिभृवहि अबिभ्राथाम् अबिभ्राताम्
विध्यर्थ बिभ्रीवहि बिभ्रीयाथाम् बिभ्रीयाताम्
आज्ञार्थ बिभरावहै बिभ्राथाम् बिभ्राताम् मा धातु के रूप
वर्तमाना मिमीवहे मिमाथे मिमाते
हस्तनी अमिमीवहि अमिमाथाम् अमिमाताम्
विध्यर्थ मिमीवहि मिमीयाथाम् मिमीयाताम्
आज्ञार्थ मिमावहै मिमाथाम् मिमाताम्
मिमीमहे मिमीध्वे मिमते
अमिमि अमिमीथाः अमिमीत
अमिमीमहि अमिमीध्वम् अमिमत
मिमीय
मिमीमहि मिमीध्वम्
मिमीथाः मिमीत
मिमीरन्
मिमै मिमीष्व
मिमामहै मिमीध्वम् मिमताम्
मिमीताम्