SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 1905 2. तप रूपी अग्नि में कर्म रूपी ईंधन का होम करो (हु) । 3. वे भय से डरते नहीं हैं (भी) और धैर्य को छोड़ते नहीं हैं । (हा) 4. हमने मदिरापान छोड दिया है । (हा) 5. वे असत्य बोलते हुए शरमाते नहीं हैं । (ही) हिन्दी में अनुवाद करो मिथ्याधर्ममपहाय सद्धर्ममाचर । 2. जिहेम्यार्यपुत्रेण सह गुरुसमीपे गन्तुम् । 3. पूज्यैरभक्तोऽपि शिशुः शिष्यते न तु हीयते । 4. तारुण्ये गते सति, अक्षेषु हानि प्राप्नुवत्सु सत्सु, हा वृद्धोऽपि विषयाभिलाषं न जहाति। 5. न हि त्र्यम्बक-जटा-कलापमन्तरिक्षं वा विहाय क्षीणोऽपि हरिणलक्ष्मा' क्षितौ पदं बध्नाति । 6. त्वयाऽपि यदि हीयेत, दुर्दशा-पतितः पतिः । उदयेत तदा नूनं, पश्चिमायां विभाकरः ।। 7. न कश्चिच्चण्डकोपानामात्मीयो नाम भूभुजाम् । होतारमपि जुह्वानं स्पृष्टो दहति पावकः ।। 8. अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ।। 9. भ्रमर इव विभाते कुन्दमन्तस्तुषारम् न च खलु परिभोक्तुं नैव शक्नोमि हातुम् । टिप्पणी : 1. त्रीणि अम्बकानि यस्य स त्र्यम्बकः महादेव 2. क्षि (परस्मैपदी गण-पहला) + त = क्षीणः 3. हरिण: लक्ष्म यस्य स हरिणलक्ष्मा = चन्द्रः 4. विभा (प्रभां) करोति इति विभाकरः = सूर्यः 5. अन्त: तुषारः यस्य तत् 6. तप एव अग्निः तपोग्निः, तस्मिन्, तपोऽग्नौ ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy