________________
आओ संस्कृत सीखें
1. रामेण सह सीता वनं गताऽऽसीत् ।
2. बलीवर्दा गजा अश्वाश्च जलं पातुं कासारं गताः । 3. पान्था देवालये स्थातुं प्रार्थयन्ते ।
4. धनपालो धारां परित्यज्य सत्यपुरे न्यवसत् । 5. स चौरो देवालयं प्रविष्टोऽस्ति ।
6. रामो रावणं विजित्याऽयोध्यां प्रातिष्ठत ।
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
हिन्दी में अनुवाद करो
7. दुर्योधनमभिक्रुध्य भीमसेनोऽकम्पत ।
8. ब्राह्मणेभ्यो निष्कान्दातुं नृपेणाऽऽदिष्टः कोषाध्यक्षः । 9. धनं हृत्वा तेन चौरेण वने स्थितम् ।
10. विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं, धर्मो मित्रं मृतस्य च ।।
मरुत्, द्
मरुतम्
मरुता
मरुते
मरुतः
मरुतः
मरुति
60
पाठ-25
व्यंजनांत नाम : पुंलिंग-प्रत्यय
औ
औ
0
अम्
आ
ए
अस्
अस्
इ
भ्याम्
भ्याम्
भ्याम्
ओस्
ओस्
मरुत् के रूप
मरुतौ
मरुतौ
मरुद्भ्याम्
मरुद्भ्याम्
मरुद्भ्याम्
मरुतो:
मरुतो :
अस्
अस्
भिस्
भ्यस्
भ्यस्
आम्
सु
मरुतः
मरुतः
मरुद्भिः
मरुद्भ्यः
मरुद्भ्यः
मरुताम्
मरुत्सु