________________
आओ संस्कृत सीखें
1563 20. राम द्वारा पिता की आज्ञा मानी गई। 21. किसान बैलों को घर ले जाते हैं ।
___ हिन्दी में अनुवाद करो 1. अकथयदाचार्यः शिष्येभ्यो धर्मम् । 2. अजयत्सिद्धराजः सौराष्ट्रान् । 3. अवसन्निह पुरा छात्राः । 4. कारागृहात्स्तेना अनश्यन् । 5. ह्योऽत्र व्याघ्रमपश्यम् । 6. अयोध्यायां चिरमवसाम | 7. प्राविशद्युधिष्ठिरो नगरम् । 8. नृपो ब्राह्मणेभ्यः प्रभूतं धनमयच्छत् । 9. प्रभूता ब्राह्मणा आसन् । 10. रतिलालो मया सह शत्रुञ्जयमारोहत् । 11. हे अनिलकुमार ! निशायां चौरास्तव धनमचोरयन् ! 12. हे देवदत्त ! त्वं क्वागच्छः ? अहमयोध्यायामगच्छम् । 13. हे मञ्जले ! सरला अयोध्याया आगच्छत् ? 14. कुमारपालो भूपालोऽपि सिद्धहेमचन्द्रव्याकरणमपठत् । 15. तदाहं स्वर्गस्य सुखमन्वभवं स चान्वभवन्नरकस्य दुःखम् । 16. श्रीहेमचन्द्राचार्यः सिद्धहेमचन्द्रव्याकरणं व्यरच्यत । 17. दुर्योधनो द्यूतेन पाण्डवानां राज्यमलभत । 18. अदृश्यन्त वानरा वने वनमालया । 19. निरैक्ष्यन्त जिनेन जलेऽसंख्येया जीवाः । 20. मयूरोऽमोदत माकन्दे । 21. तेन मार्गेणागच्छंश्चौराः । 22. मोदकानखादण्डिम्भाः । 23. न पर्यहरलँललना लज्जाम् । 24. आर्यां चन्दनामवन्दन्त बालाः ।