SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें हिन्दी में अनुवाद करो 1. हे विनोद ! त्वमेव संस्कृतं सुष्ठु भाषसे । 2. भोगिलाल ! वयमुद्याने चिरं रमामहे ! 3. रमेश ! त्वं दिनेशश्च सत्यं न भाषेथे । 4. अहं च रमेशश्च ग्रामं गच्छावः । 40 5. रे रे जना ! यूयं कथं धर्मं न सेवध्वे । 6. अत्र पर्वतस्य शिखरे जलं कुतः ? 7. अरे मित्र ! कथं त्वं मम गृहात्तव धनं न नयसि ? 8. लालचन्द्र ! मोहनलालश्च कान्तिलालश्च क्व वसतः ? 9. “अरे किङ्कराः ! कदा यूयं वृक्षान्सिञ्चध्वे ? सिञ्चथ न वा” इति नृपः पृच्छति । 10. यथाकाशं चन्द्रं विना न शोभते तथा कमलेन विना न कासारः । 11. ब्राह्मणा मोदकान्खादन्ते । 12. आकाशे चन्द्रो राजते ! 1. 2. 3. 4. 5. 6. 7. संबोधन पाठ - 20 आकारान्त (आप् प्रत्ययान्त) स्त्री लिंग नाम प्रत्यय 0 म् आ यै यास् यास् याम् स् औ औ भ्याम् भ्याम् भ्याम् ओस् ओस् औ अस् अस् भिस् भ्यस् भ्यस् नाम् सु अस्
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy