________________
आओ संस्कृत सीखें
हिन्दी में अनुवाद करो
1. हे विनोद ! त्वमेव संस्कृतं सुष्ठु भाषसे । 2. भोगिलाल ! वयमुद्याने चिरं रमामहे ! 3. रमेश ! त्वं दिनेशश्च सत्यं न भाषेथे । 4. अहं च रमेशश्च ग्रामं गच्छावः ।
40
5. रे रे जना ! यूयं कथं धर्मं न सेवध्वे ।
6. अत्र पर्वतस्य शिखरे जलं कुतः ?
7. अरे मित्र ! कथं त्वं मम गृहात्तव धनं न नयसि ?
8. लालचन्द्र ! मोहनलालश्च कान्तिलालश्च क्व वसतः ?
9. “अरे किङ्कराः ! कदा यूयं वृक्षान्सिञ्चध्वे ? सिञ्चथ न वा” इति नृपः
पृच्छति ।
10. यथाकाशं चन्द्रं विना न शोभते तथा कमलेन विना न कासारः । 11. ब्राह्मणा मोदकान्खादन्ते ।
12. आकाशे चन्द्रो राजते !
1.
2.
3.
4.
5.
6.
7.
संबोधन
पाठ - 20
आकारान्त (आप् प्रत्ययान्त) स्त्री लिंग नाम
प्रत्यय
0
म्
आ
यै
यास्
यास्
याम्
स्
औ
औ
भ्याम्
भ्याम्
भ्याम्
ओस्
ओस्
औ
अस्
अस्
भिस्
भ्यस्
भ्यस्
नाम्
सु
अस्