________________
आओ संस्कृत सीखें
158
33. यह कोई स्त्री वन में भटकती है ।
34. यह बालिका मेरे द्वारा पहले देखी गई ।
35. बिल्ली, भैंसा, गैंडा, कौआ और खराब पुरुष विश्वास से प्रभावित होते हैं (सिरपर चढते हैं) इसलिए उनमें विश्वास करना योग्य नहीं ।
पाठ - 27
हिन्दी का संस्कृत अनुवाद
1. अयं सुरभि र्वायुः कुत आगच्छति ?
2. अमुष्मिन् कारागृहे त्रयश्चौराः सन्ति ।
3. एभिस्त्रिभि र्योधै र्नृपेण नगरमरक्ष्यत । 4. उद्यानस्य शीतोऽयं वायुरस्माकं चित्तं हरति । 5. जैना जिनेश्वरं वैष्णवाश्च विष्णुं भजन्ति । 6. अमुना वायुना तरुभ्यः सर्वाणि पुष्पाण्यक्षरन् । 7. मनुष्येषु मानः पशुषु च मायास्ति । 8. नृपतयोऽपि गुरूणां वचनान्यनुरुध्यन्ते । 9. गुरवो नृपतिभ्यो धर्ममुपदिशन्ति । 10. एभ्यः शिशुभ्यः कोऽपि किमपि न यच्छति । 11. अमुनि फलानि एते वानरा अस्वादन् ।
12. मम पाणावेकोऽसिरस्ति ।
13. जना वस्विच्छन्ति ।
14. भ्रमराः कमलेभ्यो मधु पिबन्ति ।
15. अहं जिह्वया तालुं स्पृशामि ।
16. अमुष्य कासारस्य वारि शुच्यस्ति । 17. अस्माद् घटाद्वारि क्षरति ।
18. वारिणा अहम् मम हस्तौ च पादौ चाक्षाल्यन्त
19. अस्योद्यानस्यैषु त्रिषु तरुषु बहूनि फलानि दृश्यन्ते ।