________________
91362
आओ संस्कृत सीखें 14. भूमिक्षये राजविनाश एव
भृत्यस्य वा बुद्धिमतो विनाशे । नो युक्तमुक्तं ह्यनयोः समत्वं
नष्टापि भूमिः सुलभा न भृत्याः ।। 15. आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना
छायेव मैत्री खलसज्जनानाम् ।। 16. वरं वनं व्याघ्रगजादिसेवितं
जनेन हीनं बहुकण्टकावृतम् । तणानि शय्या परिधानवल्कलं
न बन्धुमध्ये धनहीनजीवितम् ।। 17. विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचि र्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ।।
कथा कस्मिंश्चित्स्थाने कुम्भकारः प्रतिवसति । स कदाचित्प्रमादादर्धभग्नघटखर्परोपरि महता वेगेन धावन्पतितः । ततः खर्परकोट्या पाटितललाट: रुधिरप्लाविततनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः । ततश्चापथ्यसेवनात्स प्रहारस्तस्य करालतां गतः, कृच्छ्रेण नीरोगतां नीतः ।
अथ कदाचिद् दुर्भिक्षपीडिते देशे स कुम्भकार: कैश्चिद्राजसेवकैः सहान्यस्मिन्देशे गतः, कस्यापि राज्ञः सेवकोभूतः । सोऽपि राजा तस्य ललाटे विकरालं प्रहारक्षतं दृष्टवाचिन्तयद् यद् वीरः पुरुषः कश्चिदयम् नूनं तेन ललाटपट्टे प्रहारः' । अतः तं संमानादिभिः सर्वेषां राजपुत्राणां मध्ये विशेषप्रसादेन पश्यति । तेऽपि राजपुत्राः तस्य तां प्रसादविशेषतां पश्यन्तः ईर्ष्याधर्मं वहन्तो राजभयान्न किञ्चिद्वदन्ति ।
अथैकदा संग्रामे समुपस्थिते तेन भूभुजा स कुम्भकारः पृष्टो निर्जने ।