________________
134
आओ संस्कृत सीखें
मुक्त कर दिया है। 4. यदि मैं प्रजा का पालन करूंगा तो प्रजा मेरा अनुसरण करेगी । 5. धर्म आपको धन दे, मुझे ज्ञान दे ।
हिन्दी में अनुवाद करो 1. यत्प्रेष्य एको भवति, स्वामी भवति चापरः । ... एकः प्रार्थयते भिक्षामपरश्च प्रयच्छति । 2. इत्यादि सम्यगेवेह, धर्माधर्मफलं महत् ।
पश्यन्नपि न मन्येत, यस्तस्मै स्वस्ति धीमते । 3. अस्मिन्नसारे संसारे, निसर्गेणातिदारुणे ।
अवधि न हि दुःखानां, यादसामिव वारिधौ ।। 4. गजभुजङ्गविहङ्गमबन्धनं, शशिदिवाकरयोर्ग्रह-पीडनम् ।
मतिमतां च विलोक्य दरिद्रतां, विधिरहो बलवानिति मे मतिः ।। 5. सह्याद्रेरुत्तरे भागे, यत्र गोदावरी नदी ।
पृथिव्यामिह कृत्स्नायां, स प्रदेशो मनोरमः ।। 6. कः कौ के, कं को कान्हसति हसतो हसन्ति तन्वङ्गयाः ।
दृष्ट्वा पल्लवमधरः पाणी पद्मे च कोरकान्दन्ताः ।। 7. सुखार्थी च त्यजेद्विद्या, विद्यार्थी च त्यजेत्सुखम् ।
सुखार्थिनः कुतो विद्या, कुतो विद्यार्थिनः सुखम् ।। 8. विद्याभ्यासो विचारश्च, समयोरेव शोभते ।
विवाहश्च विवादश्च, समयोरेव शोभते ।। 9. . दिवा पश्यति नोलूकः, काको नक्तं न पश्यति ।
अपूर्वः कोऽपि कामान्धः, दिवा नक्तं न पश्यति ।। 10. अमृतं शिशिरे वह्निरमृतं प्रिय-दर्शनम् ।
अमृतं राज-संमानममृतं क्षीर-भोजनम् ।
सुभाषितानि
1. नरस्याभरणं रूपं, रूपस्याभरणं गुणः ।
गुणस्याभरणं ज्ञानं, ज्ञानस्याभरणं क्षमा ।।