________________
| पित्रोः
| पितृषु
1.
आओ संस्कृत सीखें
124 | 4 | पित्रे पितृभ्याम् । पितृभ्यः | 5 | पितुः । पितृभ्याम् | पितृभ्यः ।
| पितुः पित्रोः | पितृणाम् 7 | पितरि
संबोधन | हे पितः । पितरौ पितरः घुट् प्रत्यय तथा सप्तमी एक वचन के इ प्रत्यय पर ऋ का अर् हो जाता है | उदा. पितरौ, पितरः, पितरम, पितरि ।
पितृ + अस् = पि न्
पितृ + उर् (डुर) पितुः 2. नाम् प्रत्यय पर नृ शब्द का ऋ, विकल्प से दीर्घ होता है । उदा. नृणाम्, नृणाम् ।
दुहितृ - स्त्रीलिंग के रूप दुहिता दुहितरौ । दुहितरः दुहितरम् | दुहितरौ । दुहितः दुहित्रा दुहितृभ्याम् | दुहितृभिः दुहित्रे
दुहितृभ्याम् | दुहितृभ्यः | दुहितुः दुहितृभ्याम् | दुहितृभ्यः । दुहितुः दुहित्रोः । दुहितॄणाम्
दुहितरि दुहित्रोः । दुहितृषु | संबोधन | हे दुहितः । हे दुहितरौ । हे दुहितरः 2. तृ (तृच् या तृन्) कृत प्रत्ययांत नाम तथा स्वसृ, नप्तृ, नेष्ट्र, त्वष्ट्र, क्षत्तृ, होतृ, पोतृ, प्रशास्तृ इन नामों के ऋ का घुट् प्रत्यय पर आर् होता है ।
कर्तृ के रूप 1. । कर्ता | कर्तारौ . | कर्तारः
कर्तारम् | कर्तारौ । कर्तृन्
कर्ना कर्तृभ्याम् कर्तृभिः | 4. कर्ने कर्तृभ्याम् । कर्तृभ्यः |
2.
3.
4.
7.