________________
8105
आओ संस्कृत सीखें
भवत् सर्वनाम के रूप भवान् भवन्तौ
भवन्तः भवन्तम् भवन्तौ
भवतः भवता
भवद्भ्याम् भवद्भिः भवते भवद्भ्याम्
भवद्भ्यः भवतः
भवद्भ्याम् भवद्भ्यः भवतः भवतोः
भवताम भवति भवतोः
भवत्सु संबोधन | भवन् भवन्तौ
भवन्तः नपुंसक के रूप नीतवद्, त् । नीतवती नीतवन्ति । नीतवद्, त् । नीतवती नीतवन्ति
नीतवता नीतवद्भ्याम् नीतवदभिः | नीतवते । नीतवद्भ्याम् | नीतवद्भ्यः
नीतवतः नीतवद्भ्याम् नीतवद्भ्यः
नीतवतः नीतवतोः नीतवताम् |
| नीतवति । नीतवतो: नीतवत्सु | संबोधन | नीतवद्, त् | नीतवती नीतवन्ति
स्त्रीलिंग के रूप नीतवती नीतवत्यौ नीतवत्यः नीतवतीम् नीतवत्यौ
नीतवतीः नीतवत्या नीतवतीभ्याम् नीतवतीभिः नीतवत्यै नीतवतीभ्याम् नीतवतीभ्यः नीतवत्याः
नीतवतीभ्याम् नीतवतीभ्यः नीतवत्याः नीतवत्योः
नीतवतीनाम् नीतवत्याम् नीतवत्योः
नीतवतीसु नीतवति नीतवत्योः
नीतवत्यः भवती स्त्रीलिंग के रूप नदी के रूप के अनुसार है ।