SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 1903 9. पूजितैः पूज्यमानो हि केन केन न पूज्यते ? 10. विकसति हि पतङ्गस्योदये पुण्डरीकम् । द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ।। 11. न भवति, भवति च न चिरं, भवति चिरं चेत्, फले विसंवदति । कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ।। 12. गुणाः सर्वत्र पूज्यन्ते, दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्रातुं, स्वयं गच्छन्ति षट्पदाः ।। 13. एकेन शुष्कवृक्षेण दह्यमानेन वह्निना । दह्यते काननं सर्वं, दुष्पुत्रेण कुलं यथा ।। इस् पाठ-30 विध्यर्थ परस्मैपदी प्रत्यय प्रथम पुरुष । इयम् । इव । इम । | द्वितीय पुरुष इतम् । इत | तृतीय पुरुष | इत् । इताम् । इयुस् आत्मनेपदी प्रत्यय प्रथम पुरुष | ईय | ईवहि । ईमहि | द्वितीय पुरुष । ईथास् | ईयाथाम् ईध्वम् | तृतीय पुरुष । ईत | ईयाताम् | ईरन् कर्तरि रूप नम् = नमस्कार करना - परस्मैपदी नमेयम् नमेव नमेम नमेः नमेतम् । नमेत नमेत् नमेताम् नमेयुः
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy