________________
आओ संस्कृत सीखें
1903 9. पूजितैः पूज्यमानो हि केन केन न पूज्यते ? 10. विकसति हि पतङ्गस्योदये पुण्डरीकम् ।
द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ।। 11. न भवति, भवति च न चिरं, भवति चिरं चेत्, फले विसंवदति ।
कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ।। 12. गुणाः सर्वत्र पूज्यन्ते, दूरेऽपि वसतां सताम् ।
केतकीगन्धमाघ्रातुं, स्वयं गच्छन्ति षट्पदाः ।। 13. एकेन शुष्कवृक्षेण दह्यमानेन वह्निना ।
दह्यते काननं सर्वं, दुष्पुत्रेण कुलं यथा ।।
इस्
पाठ-30
विध्यर्थ
परस्मैपदी प्रत्यय प्रथम पुरुष । इयम् । इव । इम । | द्वितीय पुरुष
इतम् । इत | तृतीय पुरुष | इत् । इताम् । इयुस्
आत्मनेपदी प्रत्यय प्रथम पुरुष | ईय | ईवहि । ईमहि | द्वितीय पुरुष । ईथास् | ईयाथाम् ईध्वम् | तृतीय पुरुष । ईत | ईयाताम् | ईरन्
कर्तरि रूप नम् = नमस्कार करना - परस्मैपदी नमेयम्
नमेव
नमेम नमेः
नमेतम् । नमेत नमेत्
नमेताम्
नमेयुः