________________
आओ संस्कृत सीखें
14. चन्दनस्य गन्धः सुरभिः ।
15. कुङ्कुमस्य स्पर्शो मृदुः ।
16. शैले- शैले न माणिक्यं, मौक्तिकं न गजे-गजे । साधवो नहि सर्वत्र, चन्दनं न वने वने ॥ 17. पादपानां भयं वातात्, पद्मानां शिशिराद्भयम् । पर्वतानां भयं वज्रात्, साधूनां दुर्जनाद् भयम् ।। 18. न कश्चित्कस्यचिन्मित्रं, न कश्चित्कस्यचिद्रिपुः । कारणेन हि जायन्ते, मित्राणि रिपवस्तथा ।। 19. मधुभिर्भ्रमरा माद्यन्ति ।
20. वारिणः स्पर्शः शीतः ।
21. मेघो वारि वर्षति ।
22. हरी रमां पश्यति ।
23. मधुनि माधुर्यमस्ति । 24. वारिभिर्जीवा जीवन्ति ।
79 ७
25. शुचिने कुलाय स्वस्ति । 26. ज्ञानेन हीनाः पशुभिः समानाः ।
27. अमुष्मिन्नगरे पुराऽहं न्यवसम् । 28. एभिः कविभिः काव्यानि स्वादूनि विरच्यन्ते । 29. मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् । 30. जगति त्रीणि तत्त्वानि देवो गुरुर्धर्मश्च । 31. प्रदोषे दीपकश्चन्द्रः, प्रभाते दीपको रविः ।
त्रैलोक्ये दीपको धर्मः, सुपुत्रः कुलदीपकः ।। 32. अनित्यानि शरीराणि, विभवो नैव शाश्वतः । नित्यं संनिहितो मृत्युः, कर्त्तव्यो धर्मसंग्रहः ।