SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ रायपसेणियसुत्त रंति, २ समामेव आउजविहाणाई गेण्हंति । समामेव पवाएं सु, पगाइंसु, पणञ्चिसु । किं ते ? । उरेण मंदं सिरेण तारं. कंठेण वितारं तिविहं तिसमयरेयगरइयं गुंजावककुहरोवगूढं रतं तिठाणकरणसुद्धं सकुहरगुंजतवंसतंतीतलताललयगहसुसंपउत्तं महुरं समं सललिय मणोहरं मिउरिभियपयसंचारं सुरई सुणई वरचाहरूवं दिव्वं नट्टसज्जं गेयं पगीया वि होत्था। किं ते ? । उद्धम्मंताणं संखाणं सिंगाणं संखियाणं खरमुहीणं पेयाणं पीरिपीरियाणं, आहम्मंताणं पणवाणं पडहाणं, अप्फालिजमाणाणं भंभाणं हारंभाणं, तालिज्जंताण भेरीणं झलुरोणं, वहीणं, आलताणं (मुरयाणं) मुइंगाणं नंदिमुइंगाणं, उत्तालिज्जताणं आलिंगाणे कुतुंबाणं गोमुहीणं मद्दलाणं, मुच्छि जंताणं वीणाणं विपंवीण वल्लकीण, कुट्टिजंताणं महंतीणं कच्छभीणं चित्तवी. जाणं, सारिजंताणं बद्धोसकाणं सुघोसाणं नंदिघोसाणं, फुट्टिजंतीगं भामरी छम्भामरीणं परिवायणीणं, छिप्पंतीणं तूणाणं तुंबवीणाणं, आमोडिजंताणं आमोयाणं झञ्झाणं नउलाणं, अच्छि जंतीणं मुगुंदाणं हुडुकाणं विचिक्कीणं उत्तालिजंताणं करडाणं डिडिमाणं किणियाणं कडंबाणं, वाइजंतागं ददरगाणं ददरियाणं कुतुवाणं कलसियाणं मड्डयाणं, आताडिजंताणं तालाणं [तलतालाणं] कंसतालाणं, घट्टिजन्ताणं गिरिसियाणं लत्तियाण मगरियाणं सुसुमारियाणं, फूमिजंताण वंसाणं वेलूणं (वेणूणं) चालीणं परिलीणं पव्वगाणं । तए णं से दिवे गीए, दिवे नट्टे, दिवे वाइए, एवं अध्भुए सिंगारे उराले मणुण्णे मणहरे गीए, मणहरे नट्टे, मणहरे वाइए, उप्पिंजलभूए कहक हभूए दिवे देवरमणे पवत्ते यावि होत्था । तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स
SR No.023121
Book TitleRai Paseniya Suttam Part 01
Original Sutra AuthorN/A
AuthorHiralal B Gandhi
PublisherHiralal B Gandhi
Publication Year1938
Total Pages300
LanguageEnglish
ClassificationBook_English & agam_rajprashniya
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy