________________
१००४
___'मदिष्' मर्दने । म्रदते । ग.१.आ.प. (सेट)
म्रद् - भईन ४२j, raj १००५ 'स्खदिष्' खदने । स्खदते । ग.१.आ.प. (सेट)
स्खद् - पोj, पवन थवी. १००६ 'कदुङ्' वैकल्ये । कन्दते । ग.१.आ.प. (सेट) १००७ 'क्रन्दुङ्' वैकल्ये । क्रन्दते । ग.१.आ.प. (सेट) १००८ 'क्लदुङ्' वैकल्ये । क्लन्दते । ग.१.आ.प. (सेट)
कद् (कन्द्), क्रद् (क्रन्द्), क्लद् (क्लन्द्) - वियो। वो,
રડવું, આકંદ કરવો १००९ 'पि' कृपायाम् । क्रपते । ग.१.आ.प. (सेट)
क्रप् - ५॥ ४२वी १०१० 'जित्वरिष्' सम्भ्रमे । त्वरते । ग.१.आ.प. (सेट)
त्वर् - Guqण ४२वी, संभ्रान्त बन १०११ 'प्रसिष्' विस्तारे । प्रसते । ग.१.आ.प. (सेट)
प्रस् - विस्त२, १५j १०१२ 'दक्षि' हिंसा-गमनयोः । दक्षते । ग.१.आ.प. (सेट)
दक्ष् - (१) हिंसा ४२वी (२) ४, ५मधू १०१३ 'श्रां' पाके । श्राति । ग.१.आ.प. (मनिट)
श्रा - 454, २५j १०१४ ‘स्मृ' आध्याने । स्मरति । ग.१.प.प. (निट)
स्मृ - स्म२९४२ १०१५ 'दृ 'भये । दरति । ग.१.प.प. (सेट)
दृ - रामरायु, ७२j पडेदो गए: घटादयो धातवः ।