SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ८३१ ८३३ ८३४ ८३६ ८३७ 'क्लेशि' विबाधने । क्लेशते । ग.१.आ.प. (स) क्लेश् - २॥ ४२वी, अj 'भाषि' च-व्यक्तायां वाचि । भाषते । ग.१.आ.प. (सेट) भाष् - मनुष्यनी auel, लोखj 'इष' गतिहिंसादर्शनेषु । ईषते । ग.१.आ.प. (सेट) इष् - (१) ४ (२) &िAL ७२वी - भा२j (3) होवू 'गेषङ्' अन्विच्छायाम् । गेषते । ग.१.आ.प. (सेट) गेष् - शो५j, पोj 'येषङ्' प्रयत्ने । येषते । ग.१.आ.प. (सेट) येष् - मनत ४२वी, पुरुषार्थ ४२वो 'जेषङ्' गतौ । जेषते । ग.१.आ.प. (सेट) 'णेषङ्' गतौ । नेषते । ग.१.आ.प. (सेट) 'एपृङ्' गतौ । एषते । ग.१.आ.प. (सेट) 'हेपृङ' गतौ । हेषते । ग.१.आ.प. (सेट) "जेष्, नेष्, एष्, हेष्" - ४, ५मधू 'रेषङ्' अव्यक्ते शब्दे । रेषते । ग.१.आ.प. (सेट) 'हेषङ्' अव्यक्ते शब्दे । हेषते । ग.१.आ.प. (सेट) रेष्, हेष् - सवाथ्य पनि यो 'पर्षि' स्नेहने । पर्षते । ग.१.आ.प. (सेट) पर्ष - स्ने ४२वो, eurel विवी 'घुषुङ्' कान्तीकरणे । घुषते । ग.१.आ.प. (सेट) घुष् (पुंष्) - पालीश ४२j, शोभाqj, यमवयु सिद्ध-हेमचन्द्रधातुपाठः । ८३८ ८४० ८४२ ८४३ 78
SR No.023118
Book TitleSiddha Hemchandra Dhatupath
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2016
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy