________________
८०२
८०३
८०४
८०५
८०६
८०७
८०८
८०९
८१०
८११
८१२
८१३
८१४
76
'क्नूयैङ' शब्दोन्दनयोः । क्नूयते । ग. १. आ.प. (से) क्नूय् - पसाणवुं - लींव, शब्द वो
'क्ष्मायैङ्' विधूनने । क्ष्मायते । ग. १. आ.प. (सेट्) क्ष्माय् હલાવવું, ધૂણવું
'स्फायैङ्' वृद्धौ । स्फायते । ग. १. आ.प. (सेट्)
'ओप्यायैङ्' वृद्धौ । प्यायते । ग.१. आ.प. (सेटू) स्फाय्, प्याय् - वध, परिपव होवु
‘तायृङ्’ सन्तान-पालनयोः । तायते । ग. १. आ.प. (सेटू) ताय् – (१) समूह थवो (२) पाणवु
'वलि' संवरणे । वलते । ग. १. आ.प. (से)
'वल्लि' संवरणे । वल्लते । ग. १. आ.प. (सेटू) ad, as - dung, zisġ
'शलि' चलने च । शलते । ग. १. आ.प. (सेट् ) शल् - यासवु, ४, गति ४२वी
'मलि' धारणे । मलते । ग.१.आ.प. (सेटू)
I
'मल्लि' धारणे । मल्लते । ग. १. आ.प. (सेट्)
-
मलू, मल्लू - ધારણ કરવું, રાખવું
‘भलि’ परिभाषणहिंसाच्छादनेषु । भलते। ग. १. आ.प. (सेटू ) 'भल्लि' परिभाषणहिंसाच्छादनेषु । भल्लते। ग.१. आ.प. (सेट् ) भल्, भल्लू - ( १ ) जोसयुं, वक्तव्य खापवु (२) हिंसा ४२वी (3) ढांडवु
'कलि' शब्द-सङ्ख्यानयोः । कलते । ग.१. आ.प. (सेट् ) कल् – (१) अवा४ १२वो (२) गावं
सिद्ध- हेमचन्द्रधातुपाठः ।