SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ७७४ ७७५ ७७६ 999 ७७८ ७७९ ७८० ७८१ 'गल्भि' धाष्टये । गल्भते । ग.१.आ.प. (सेट) गल्भ् - पृष्टता ४२वी _ 'रेभृङ्' शब्दे । रेभते । ग.१.आ.प. (सेट) 'अभुङ्' शब्दे । अम्भते । ग.१.आ.प. (सेट) 'रभुङ्' शब्दे । रम्भते । ग.१.आ.प. (सेट) 'लभुङ्' शब्दे । लम्भते । ग.१.आ.प. (सेट) "रेभ्, अभ् (अम्भ), रभ् (रम्भ), लभ् (लम्बू)" - શબ્દ કરવો, અવાજ કરવો 'ष्टभुङ्' स्तम्भे । स्तम्भते । ग.१.आ.प. (सेट) 'स्कभुङ्' स्तम्भे । स्कम्भते । ग.१.आ.प. (सेट) 'ष्टुभूड्' स्तम्भे । स्तोभते । ग.१.आ.प. (सेट) स्तभ् (स्तम्भ), स्कम् (स्कम्भ), स्तुभ् - 21stqj 'जभुङ्' गात्रविनामे । जम्भते । ग.१.आ.प. (सेट) 'जभैङ्' गात्रविनामे । जम्भते । ग.१.आ.प. (सेट) 'जुभुङ्' गात्रविनामे । जृम्भते । ग.१.आ.प. (सेट) जभ् (जम्भ), जम्, जुभ् (जृम्भ) - 412 , ५२॥सुपाj 'रभिम्' राभस्ये । आरभते । ग.१.आ.प. (निट) रभ् - Guqn 5२वी, २३ ४२j 'दुलभिष' प्राप्तौ । लभते । ग.१.आ.प. (मनिट) लभ् - मj, प्रा ४२j, भेगqj 'भामि' क्रोधे । भामते । ग.१.आ.प. (सेट) भाम् - गुस्सो ४२वो, तप. ४, २म थj सिद्ध-हेमचन्द्रधातुपाठः । ७८२ ७८३ ७८४ ७८५ ७८६ ७८७ 74
SR No.023118
Book TitleSiddha Hemchandra Dhatupath
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2016
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy