________________
७४६
७४७
७४८
७४९
७५०
७५१
७५२
'बधि' बन्धने । बधते । ग.१.आ.प. (सेट) बध् - Miug, बंधन ४२j 'नाधृङ्' नाथूङ् वत् । नाधते । ग.१.आ.प. (सेट) नाध् - माशीवाद मापql, न ४२j, स्तवj ‘पनि' स्तुतौ । पनायति । ग.१.आ.प. (सेट) पन् - स्तुति ४२वी 'मानि' पूजायाम् । मिमांसते । ग.१.आ.प. (सेट) मान् - पू. ४२वी, पू४, अर्थ "तिपृङ्' क्षरणे । तेपते । ग.१.आ.प. (सेट) “ष्टिपृङ्' क्षरणे । स्तेपते । ग.१.आ.प. (सेट) 'ष्टेपृङ' क्षरणे । स्तेपते । ग.१.आ.प. (सेट)
"तिप्, स्तिप्, स्तेप्" - ५२j, 2५४, ५७y 'तेपृङ्' कम्पने च । तेपते । ग.१.आ.प. (सेट) तेप् - ५j, saj, ५g, tej 'टुवेपृङ्' चलने । वेपते । ग.१.आ.प. (सेट) 'केपृङ्' चलने । केपते । ग.१.आ.प. (सेट) 'गेपृङ्' चलने । गेपते । ग.१.आ.प. (सेट) 'कपुङ्' चलने । कम्पते । ग.१.आ.प. (सेट) वेप्, केप्, गेप्, कप् [कम्प्] - यालj 'ग्लेपृङ्' दैन्ये च । ग्लेपते । ग.१.आ.प. (सेट) ग्लेप् - ६याम मन, शान थj 'मेपृङ्' गतौ । मेपते । ग.१.आ.प. (सेट) 'रेपृङ्' गतौ । रेपते । ग.१.आ.प. (सेट)
सिद्ध-हेमचन्द्रधातुपाठः ।
७५३
७५४
७५५
७५६
७५७
७५८
७६०
12