________________
७१२
७१३
७१४
७१५
७१६
७१७
७१८
७१९
७२०
७२१
७२२
'युतृङ्' भासने । योतते । ग. १. आ.प. (से)
I
'जुतृङ्' भासने । जोतते । ग.१. आ.प. (सेट् ) युत्, जुत् - भासवु, हीपवं
७२३
'विशृङ्' याचने । वेथते । ग.१. आ.प. (सेटू)
I
‘वेशृङ्’ याचने । वेथते । ग.१.आ.प. (सेट्) विथ्, वेथ् – भांगवुं
-
‘नाशृङ्’ उपतापैश्वर्याशीःषु च । नाथते । ग. १. आ.प. (सेट् ) नाथ् - (१) पीडj (२) भैश्वर्यवान होवु (3) खाशीर्वाद आपवा
(सेद्)
'थुङ्' शैथिल्ये । श्रन्थते । ग. १. आ.प. श्रथ् (श्रन्थ्) શિથિલ થવું, ઢીલા પડવું
-
'ग्रथुङ्' कौटिल्ये । ग्रन्थते । ग.१. आ.प. (सेट्)
1
ग्रथ् (ग्रन्थ्)
ગુંથવું, ગાંઠ રાખવી
' कत्थि' श्लाधायाम् । कत्थते । ग.१. आ.प. (सेट् ) कत्थ् - વખાણવું, પ્રશંસવું
I
‘श्विदुङ्’ श्वैत्ये । श्विन्दते । ग.१.आ.प. (सेटू) श्विद् (श्विन्द्) ધોળાશ પડતું હોવું
-
-
'वदुङ्' स्तुत्यभिवादनयोः । वन्दते । ग. १. आ.प. (सेटू ) वद् (वन्द्) - स्तुति अरवी, अभिवाहन वुं
'भदुङ्' सुखकल्याणयोः । भन्दते । ग. १. आ.प. (सेटू) भद् (भन्द्) - (१) सुजी थधुं (२) उल्याए। थवुं
'मदुङ्' स्तुति-मोद-मद- स्वप्न - गतिषु । मन्दते । ग.१.आ.प. (सेट्)
मद् (मन्द्)
પહેલો ગણ : આત્મનેપદિ ધાતુઓ
69