SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ३१२ ३१३ ३१४ ३१७ ३१८ 'टुनदु' समृद्धौ । नन्दति । ग.१.प.प. (सेट) नद् (नन्द्) - Hश थj, २® थQ 'चदु' दीप्त्यालादयोः । चन्दति । ग.१.प.प. (सेट) चद् (चन्द्) - (१) ६५j - शोमj (२) माहित यj 'त्रदु' चेष्टायाम् । त्रन्दति । ग.१.प.प. (सेट) त्रद् (चन्द्) - येष्टा ४२वी, माघ ४२५ो 'कदु' रोदनाऽऽह्वानयोः । कन्दति । ग.१.प.प. (सेट) _ 'क्रदु' रोदनाऽऽह्वानयोः । क्रन्दति । ग.१.प.प. (सेट) 'क्लदु' रोदनाऽऽह्वानयोः । क्लन्दति । ग.१.प.प. (सेट) कद् (कन्द्), कद् (क्रन्द्), क्लद् (क्लन्द्) - (१) २७g (૨) આમંત્રણ આપવું ‘क्लिदु' परिदेवने । क्लिन्दति । ग.१.प.प. (सेट) क्लिद् (क्लिन्द्) - मा४qj, २७j, Bel२ मतावी 'स्कन्दं' गति शोषणयोः । स्कन्दति । ग.१.प.प. (मनिट) स्कन्द् - (१) ४j (२) सूqg 'षिधू' गतौ । सेधति । ग.१.प.प. (सेट) सिध् - ४, ५म _ 'षिधौ' शास्त्र-मांगल्ययोः । सेधति । ग.१.प.प. (व) सिध् - (१) सिद्ध ७२j (२) भंग ४२p 'शुन्ध' शुद्धौ । शुन्धति । ग.१.प.प. (सेट) शुन्ध् - साई ६२j, पवित्र हो ___'स्तन' शब्दे । स्तनति । ग.१.प.प. (सेट) ___ 'धन' शब्दे । धनति । ग.१.प.प. (सेट) ३१९ 3२० ३२१ ३२४ 40 सिद्ध-हेमचन्द्रधातुपाठः ।
SR No.023118
Book TitleSiddha Hemchandra Dhatupath
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2016
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy