________________
'कित' निवासे । केतति । ग.१.प.प. (सेट) कित् - १सयु, २३ 'ऋत' घृणा-गति-स्पर्धेषु । ऋतीयते । ग.१.प.प. (सेट) ऋत् - (१) गुप्ता ४२वी. (२) ४j (3) स्पा ४२वी. 'कुथु' हिंसा-सङ्क्लेशयोः । कुन्थति । ग.१.प.प. (सेट) 'पुथु' हिंसा-सङ्क्लेशयोः । पुन्थति । ग.१.प.प. (सेट) 'लुथु' हिंसा-सङ्क्लेशयोः । लुन्थति । ग.१.प.प. (सेट) 'मथु' हिंसा-सङ्क्लेशयोः । मन्थति । ग.१.प.प. (सेट) 'मन्थ' हिंसा-सङ्क्लेशयोः । मन्थति । ग.१.प.प. (सेट) 'मान्थ' हिंसा-सङ्क्लेशयोः । मान्थति । ग.१.प.प. (सेट) "कुथ् (कुन्थ्), पुथ् (पुन्थ्), लुथ् (लुन्थ्), मथ् (मन्थ्), मन्थ, मान्थ्" - (१) सि. ४२वी (२) टेंशन ४२j 'खादृ' भक्षणे च । खादति । ग.१.प.प. (सेट) खाद् - पाj, मोन से 'बद' स्थैर्ये । बदति । ग.१.प.प. (सेट) बद् - स्थिर २३j, धीरता २५वी. 'खद' हिंसायाञ्च । खदति । ग.१.प.प. (सेट) खद् - Aj, भार 'गद' व्यक्तायां वाचि । गदति । ग.१.प.प. (सेट) गद् - मोबj, ४ ‘रद' विलेखने । रदति । ग.१.प.प. (सेट)
रद् - वि२j ___णद' अव्यक्ते शब्दे । नदति । ग.१.प.प. (सेट)
सिद्ध-हेमचन्द्रधातुपाठः ।