________________
'क्षीज' अव्यक्ते शब्दे । क्षीजति । ग.१.प.प. (सेट) _ 'कूज' अव्यक्ते शब्दे । कूजति । ग.१.प.प. (सेट)
'गुज' अव्यक्ते शब्दे । गोजति । ग.१.प.प. (सेट) 'गुजु' अव्यक्ते शब्दे । गुञ्जति । ग.१.प.प. (सेट) क्षीज्, कूज्, गुज्, गुज् (गुञ्) - २१२०६ २मा ४२वो 'लज' भर्सने । लजति । ग.१.प.प. (सेट) 'लजु' भर्त्सने । लञ्जति । ग.१.प.प. (सेट) 'तर्ज' भर्त्सने । तर्जति । ग.१.प.प. (सेट) लज्, लज् (लञ्), त – (१) मत्सना ४२वी. (२) ति२२४२ કરવો, ખરાબ સંભળાવવું 'लाज' भजने । लाजति । च ग.१.प.प. (सेट) 'लाजु' भजने च । लाञ्जति । ग.१.प.प. (सेट) लाज्, लाज् (ला) - सेऽg, मुं४, dng 'जज' युद्धे । जजति । ग.१.प.प. (सेट) 'जजु' युद्धे । जञ्जति । ग.१.प.प. (सेट) जज्, जज् (जन्) - 43j, पापड, युद्ध ४२j 'तुज' हिंसायाम् । तोजति । ग.१.प.प. (सेट) तुज् - भारj, भय3j 'तुजु' बलने च । तोञ्जति । ग.१.प.प. (सेट)
तुज् (तुञ्ज) - ४२यलामो ५७वी. ___ 'गर्ज' शब्दे च । गर्जति । ग.१.प.प. (सेट) 'गुजु' शब्दे च । गुञ्जति । ग.१.प.प. (सेट)
सिद्ध-हेमचन्द्रधातुपाठः ।
१६२
१६३ १६४
28