________________
१६५५/८८ 'छदण्' संवरणे । छादयति । ग.१०.प.प. (सेट)
छद् - aisj, धूपाव १६५६/८९ 'चुदण्' सञ्चोदने । चोदयति । ग.१०.प.प. (सेट)
चुद् - सभ्य शिाम हेवी, प्रे२९॥ ४२वी १६५७/९० 'मिदुण्' स्नेहने । मिन्दयति । ग.१०.प.प. (सेट)
मिद् (मिन्द्) - anelele j १६५८/९१ 'गुर्दण्' निकेतने । गूर्दयति । ग.१०.प.प. (सेट)
गुर्द - २३j, १स १६५९/९२ 'छर्दण्' वमने । छर्दयति । ग.१०.प.प. (सेट)
छर्दु - मन ४२j, भ. १६६०/९३ 'बुधुण्' हिंसायाम् । बुन्धयति । ग.१०.प.प. (सेट)
बुध् (बुन्ध्) - uj १६६१/९४ 'वर्धण्' छेदन-पूरणयोः । वर्धयति । ग.१०.प.प. (सेट)
वर्ध - (१) छेj - ५ (२) पालन २j - पूर १६६२/९५ 'गर्धण्' अभिकाङ्क्षायाम् । गर्धयति । ग.१०.प.प. (सेट)
गर्छ – Clal eोपी, गृद्धि २५वी. १६६३/९६ ‘बन्ध' संयमने । बन्धयति । ग.१०.प.प. (सेट) १६६४/९७ 'बधण्' संयमने । बाधयति । ग.१०.प.प. (सेट)
बन्ध, बध् - wiuj, नियममा राम, रोऽg १६६५/९८ 'छपुण' गतौ । छम्पयति । ग.१०.प.प. (सेट)
छप् (छम्प) - ४, ५मधू १६६६/९९ 'क्षपुण्' क्षान्तौ । क्षम्पयति । ग.१०.प.प. (सेट) क्षप् (क्षम्प्) - क्षमा २५वी, सडन ४२j
सिद्ध-हेमचन्द्रधातुपाठः ।
154